पृष्ठम्:Kalidasa's Śakuntala.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1०3] सप्तमेो ऽङ्कः [– wi.25. 16 3तेसुं दिअसेसुं परिणामसुहं आसि जेण साणुकोसो वि अज्जउत्तो तधा संवुत्तो । । राजा उत्तिष्ठति ॥ शकुन्तला । अध कधं अज्जउत्तेण सुमरिदो अअं दुक्खभाई जणो । 6राजा । उद्धृतविषादशल्यः कथयामि । मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधरं परिषाधमानः । तं तावदाकुटिलपक्ष्मविलमद्य कान्ते प्रमृज्य विगतानुशयो भवामि ॥ २५ ॥ ॥ इति यथोक्तमनुतिष्ठति ॥ शकुन्तला । । प्रमृष्टवाष्पाहुलीयकं विलोक्य ॥ अज्जउत्त । तं इदं अङ्गुलीअअं । 3राजा । अथ किम् । अस्माददुतोपलम्भान्मया स्मृतिरुपलब्धा । शकुन्तला । संपादिदं खु अणेण जं तधा अजउत्तस्स पञ्चअकारणं दुलहं मे आसि । 6राजा । तेन सृतुसमागमाशंसि प्रतिपद्यतां लता कुसुमम् । शकुन्तला । ण से विस्ससामि । अज्जउत्तो जेव णं धारेदु । प्रविश्य मातलिः । दिष्टया धर्मपत्रीसमागमेन पुत्रमुखसंदर्शनेन चायुष्मा न्वर्धते । राजा । सुहृत्संपादितत्वात्साधुतरफलो मे मनोरथः । मातले । न खलु विदितो ऽयमाखण्डलस्यार्थः । 12मातलिः । । सस्मितम् ॥ किमीश्वराणां परोक्षम् । एहि । भगवान्मारीचस्ते राजा । मिये । अवलम्ब्यतां पुत्रः । त्वामेव पुरस्कृत्य भगवन्तं द्रष् 15 मिच्छामि । शकुन्तला । लज्जामि क्खु अजउत्तेण सद्धं गुरुअणसमीवं गन्तुं ।