पृष्ठम्:Kalidasa's Śakuntala.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi. 10.3–] 3 मातलिः । । हस्तेन दर्शयन् ॥ पश्य । वल्मीकार्धनिमग्रमूर्तिरुरगत्वग्ब्रह्मसूत्रान्तरः कण्ठे जीर्णलताप्रतानवलयेनात्यन्तसंपीडितः । अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ११ ॥ राजा । ॥ विलोक्य ॥ नमो ऽस्मै कष्टतपसे । मातलिः । । संयतप्रग्रहं रथं कृत्वा ॥ एतावदितिपरिवर्धितमन्दारवृक्षकं प्रजा 3पतेराश्रमपदं भविष्टौ स्वः । राजा । अहो । खर्गदिदमधिकतरं निर्तृतिस्थानम् । अमृतहृदमिवावगाढो ऽस्मि । [96 6मातलिः । । रथं स्थापयित्वा । अवतरत्वायुष्मान् । राजा । । साभिनयमवतीर्य ॥ भवान्कथमिदानीम् । मातलिः । समययन्त्रित एवायमास्ते रथः । तद्वयमप्यवतरामः । । तथा 9कृत्वा ॥ आयुष्मन् । इतो दृश्यन्तामत्रभवतां सिद्धमुनीनां तपोवनभूमयः । राजा । ननु विस्मयादुभयमप्यवलोकयामि । प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया । ध्यानं रत्रशिलागृहेषु विबुधस्त्रीसंनिधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ १२ ॥ मातलिः । उत्सर्पिणी खलु महतां प्रार्थना । । परिक्रम्याकाशे ॥ वृद्धशाकल्य। किंव्यापारो भगवान्मारीचः | ॥ आकण्यै ॥ किं ब्रवीषि । एष दाक्षायण्या 3पतिव्रतापुण्यमधिकृत्य पृष्टस्तदस्यै कथयतीति । प्रतिपाल्यावसरः खलु प्रस्तावः । । राजानमवलोक्य । अस्यामशोकच्छायायामास्तामायुष्मान्यावत्त्वा महमिन्द्रगुरवे निवेदयामि । [Digitized by (Google