पृष्ठम्:Jyautisha Vedangam.pdf/41

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२४
याजुषज्यौतिषं

त्रेण वा चतुर्विंशत्यधिकशतभांशैरिदं सावनमानं लभ्यते तदा रविभुक्तभांशैः किमिति लब्धं भुक्तभांशसम्बन्धि

सावनदिनमानम् =

=()x भुभां/९ = भुभां/९-*भुभां/९ = भुभां/९ सावनदिनमान - २ x भुभां/९ दिनांशमानम् । अस्यैव संज्ञा दिनोपभुक्तिः कृता यत एतावद्दिनपर्यन्तं रविणा तन्नक्षत्रभागा भुक्ता इति । उत्तरार्धोपपत्तिरतिसुगमा पूर्वार्धप्रकारागतभुक्तिदिनज्ञानत इति । अत्र मन्मते बार्हस्पत्यव्याख्यानं तद्गणितं च न समीचीनमिति ॥ २६ ॥

इदानीं रविभुक्तनक्षत्रेषु सावनदिनान्याह ।
त्र्यंशो भशेषो दिवसस्य भाग-
श्चतुर्दशस्याप्यपनीय भिन्नम् ।
भार्धेऽधिके वाऽल्पगते परोऽंशो
द्यावुक्तमेतन्नवकैर्भवेद्यः ॥ २७ ॥

 चतुर्दशस्य सावनदिवसस्य योऽन्तिमस्त्र्यंशः स भशेष इति कथ्यते । भस्य नक्षत्रस्य सम्बन्धेन यः शेषः स भशेष इत्यन्वर्थकं नाम तदस्ति । अतस्तद्भिन्नं खण्डात्मकं मानं चतुर्दशस्य सावनदिवसस्य मध्येऽपनीयं हित्वा शेषमिते चतुर्दशदिनभागे रवेरेकस्य भस्य भोगो भवति । १४– = एतेषु सावनदिनेषु रविरेकनक्षत्रं भुङ्क्ते । परन्त्वत्र मानेऽन्तरं पतति तदर्थं विशेषं कथयति "भार्धेऽधिके”-इति । रवौ भार्धे वाऽधिके भार्धाधिके वाऽल्पगते भार्धाल्पगते नवकैर्नक्षत्रैर्यः परोऽपर एकोंऽशो भवेत् एतदपि मानं द्यौ पूर्वप्रकारागतनक्षत्रसम्बन्धिसावनदिनमानेऽपनयनार्थं शोधनार्थमुक्तम् । अत्रैतदुक्तं भवति । एकनक्षत्रभोगसावनमानं “त्र्यंशो भशेषः”-इत्यादिविधिनाऽऽगतमभीष्टनक्षत्रसंख्यागुण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/41&oldid=204596" इत्यस्माद् प्रतिप्राप्तम्