पृष्ठम्:Jyautisha Vedangam.pdf/11

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
भूमिका ।


वेदचक्षुश्च तेजोविहीनं परै-
र्मौक्तिकाविन्दुरोगेण वीक्ष्य द्रुतम् ।
यूरपीयैर्बुधैर्यत्नयन्त्रादिना
मुद्रितं शोधितं मुद्रितं च श्रमात् ॥ ६ ॥

चक्षुः किलामयमयं विकलं निरीक्ष्य
तद्यत्नतोऽपि मनसेति विचिन्त्य कश्चित् ।
तद्दुष्टरोगमपनेतुमथोद्यतो बा-
र्हस्पत्यनामकविरस्ति च यः प्रसिद्धः ॥ ७ ॥

तेनेह सूक्ष्मविधिना कविनाऽपनीय
रोगव्रजं सकलवैदिकरञ्जनाय ।
चक्षुः प्रकाशितमपि श्रमतस्तथाऽपि
तेजो न जातमिह शुद्धसुधाद्यभावात् ॥ ८ ॥

तेषां च रीतिमवलम्ब्य विभूष्य वर्णैः
सम्मार्ज्य रोगवलयं च कनीनिकायाः ।
तेजोमयं निजसुधाक्षरयोगयुक्त्या
चक्षुः श्रुतेः कृतमिदं हि सुधाकरेण ॥ ९ ॥

 संप्रतीह शुचौ काश्यां प्रायो नानामुद्रणालययन्त्रितायामेव सत्यां सद्यःसमुद्धाटितस्यास्य प्राभाकरी-कम्पनी-नामकमुद्रणालयस्य सर्वथा सुष्ठु कार्यपाटवं विशदशुद्धमुद्रणं विशेषतो जनतादुर्लभप्रकाशनोद्देशं चावगम्याहमपीमां स्तोकामात्मकृतिमेतद्यन्त्रालयाधीशायैव समर्प्य सहर्षं स्वोद्देशपूर्तिमगममिति ।

 काशी
 १-१२-०६
सुधाकरद्विवेदी
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/11&oldid=204382" इत्यस्माद् प्रतिप्राप्तम्