पृष्ठम्:Gandhi charitam sanskrit book.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगान्धैचरिते

पेलवधियो बाला यथा बोध्यन्ते तथा गृन्लन्ति । ञ्प्रहं यध्यपि नानुञातास्म्येतानि धारयारगीति, वध्वस्तु धारयिष्यन्त्येव । कश्च तदद्धा वेद यच्छ्वो भविता । प्रीतिदायामामेतेषां प्रत्यावर्तनं न जाघटीति । एवं लपन्ती सा भृशमरोगीत् । परं कुमारा नेषदपि व्यचलन् किमङ्ग धैर्खधनो मोहनः ।

   स प्रत्यभाषिष्ट यदा कुमारा दारान् परिग्रहीष्यन्ति तदालङ्कररगसंविधानं विचारगोचरतां गमिष्यति ।

न चैतान् कौमारके परिणार्थयितुमिच्छामः । यूनां सतां त्वेषामस्मिन्विष्ये कामचारः । ञ्प्रन्यञ्च । किमस्माभिराभरणवल्लभाः प्रसाधनप्रिया एषां कृते प्रार्थनीयाः कन्यकाः । निर्मित्सिष्यतेपि चेत्किञ्चिद् ध्रियेऽहमिति ।

   साधु ब्रवीषि । ञ्प्रवैमि त्वाम् । स एव खल्वसि येन ममाप्यलङ्करणामि गात्रादबतारितानि । 

ञ्प्रहमामरणानि बिभृयामिति नानुजानासि । स्नुषास्त्वश्यमनुङ्यास्यसि । वालांस्त्वद्यत एव विरक्तांश्चिकीर्षसि । ञ्प्रवश्यं मयौपहांरिकप्रत्यर्पणं विरो-