पृष्ठम्:Gandhi charitam sanskrit book.pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ श्रोशन्धिचरते किमिन्द्रियतर्पणमेवेह संनवजन्मप्रयोजनम् । { किं महीयाम् कश्चिद्युद्देशस्तस्य नास्ति। मनुष्यं इति कोऽयमर्थः, कुतो जायते प्रेत्य च क याति । सभ्यतेतीयमपिः कः पदर्थ इति । संशयः रच्छेदायोपनिषदो दर्शनानि चत्रैतुकामोपि स नाशकदर्यतु। एकदा श्रीगान्धी जोसिय डफीड इति नांभानं भिषज मुपगच्छत् । स तं पर्यचिनोत् मित्रं चाकरोत् । अल्र्ड- फील्डमहाशयस्य धर्मविषये वादानुवादे महत्थभिरुचिरात् अतः स श्रीगारुन्धिने हिन्दुधर्ममधिकृत्यनेकान्प्रश्नानपृच्छत्। परं नैष तान् यथेष्टं प्रतिचतुं प्राभवत् । एतावतैध श्रीगान्धी दध्मेवाहं स्वधर्ममन्तरेण वेदेति व्यक्तमजानात् । तेनात्यर्थि तस्य मन्युः | ओल्खण्डमहाशयोऽनेकान् वारांस्तमेवं न्थगा दीत्--ख़िस्तमतं किमिति नोपाश्रयसे । श्रीमोहनदासस्त्वेवं । प्रत्यवादीत्यादहं स्वधर्मः नाजैिसा , यवंशस्थ महिम्नि परिगृहीतार्थो न स्, तावने सहे खिस्तमतमाश्रयितुम् । श्रीगान्धी थियोसोफिस्टसम्प्रदायाचार्यया श्रीब्लवे- स्फीति समाख्ययापि समगच्छत । अध्यगीष्ट चास्याः कृतः। परं परितोषं नाप्नोत् । माश्चेस्टरपुर्यां सोपरेणाङ्गलेन समॅसृज्यत। १ मन्युः शोकः । मन्युः शोकं क्रतौ कुधि इति शेषः । २ श्रवसंति याथार्थेऽव्ययम्। ३ दैतेर्लिङयुतमैकवचनं रूपम् । ४ सृज विसर्गे इति दैदिकदकर्मक्षतोरात्मैनमदिनो । लछि रूपम् ।