पृष्ठम्:Gandhi charitam sanskrit book.pdf/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः परिच्छेदः । १७ नार्मनीने निरचिनोत् । स एतामन्तःसरशूभ्यामविचरितरम णीयममन्यत । मृगतृष्णिक्रया इवस्या अनुसरणमपार्थकंम जानात् । इदानीं यावत् स मिथ्याबोधोपहतो मुधैव कालमक्षपयद् धनश्चर्यययत् । अधुनाधुनातन्यां सभ्यतयां नितान्तं विरक्तः स विक्रीय वादित्राणि, परिहृत्य नृत्यगीतेविहाय च सजां व्यव है(राध्ययने व्याप्रियत । दुःखशीलैः पुरातनो ब्रह्मचारीव स यम(न् नियमांश्व सततं सेवमनः कालमनयत् । यत्र लन्दन नगरे रूप्यकाणां द्विशत्यपि वृत्तिर्न सुकरा तवैष पञ्चाशत रूप्यकैरेवात्मनः समुचितां संविधामकल्पयत् । स महाभाटक मगर त्यक्त्वऽपरश्चाल्पभाटकमगृहात् । अधिश्रयणीं क्रीत्व स स्वयं भोजनमपचत् । एवं दशाणकाक एव प्रत्यहि कस्तस्योत्सर्गेऽभवत् । श्रङ्गलसभ्यता(या विरक्तस्य धमन्मुखस्य विवेकप्रवणस्य श्रीगन्धिनः स्वन्तं विचिकित्साभिराक्रान्तम् । स व्यसृशत् १ श्रात्मने हिताऽऽमनना । सा न भवतीति । आत्मन्विश्वजनभागात्तर पदात्खः इति खः । २ अपगतोर्थो ऽस्येत्यपार्थक्रम् । शेषाद्विभाषा इति विभाषा कप् । पक्षेऽपार्थ मिति भवति । विवादेऽपार्थ एवायं पार्थ एव धनुर्धरः इत्यत्र यथा। । ३. दुःखं शीलयतीति । शीलिकामिभक्ष्याचरिभ्यो णः इति वक्तव्यारणः । ४ आहतं रूपमस्येति रूप्यम् । आहतप्रशंसयोर्यष् । ततः संज्ञायां कन् । ५ स्वन्तं मनः । स्वान्तं हृन्मानसं मनः--इत्यमरः ।