पृष्ठम्:Gandhi charitam sanskrit book.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीगान्धिचरिते एकद किल किमपि नाटकं प्रयोगंतो दिदृक्षुः श्रीगान्धिन एष सुहृतत्सहधर्यं कामयमनस्तमकारयत् । ततस्तौ मिलितौ रङ्गं प्रति प्रस्थिषतम् । समिहिता भोजनघेलेति भुक्त्वैव गम नीयमिति कृतमती तावन्तिकस्थं महान्तमेकं हर्यप्रायं भोजना लयमघाय तत्र भोजमेच्छया ढग्रालम्पेताम् । स्वं स्वमसनम- ध्य|सीनैः सभ्यैः शतशो जनैः परिगतः श्रीगान्धी स्वदेशजस्य मित्रस्य लेनिकर्ष एवासनमग्रहीषु । परिवेष्टारश्चोच्चावचं भोज्यपेयादिकं परिवेङमारभन्त । परिवेभिते भोज्यं दृष्ट्वा जातशङ्कः स मित्रं सगद्दं मन्दमन्दमिदमन्वयु इत–कस्य विकृतिरेष यूथ इति । तैत्खल्विममाचरविरोधिनीं पृच्छां श्रुत्वा सम्भ्रान्तमनः समज(यत । अब्रवीच्च-सभ्यो बुभूषुर्भवन् किमिति सप्रतनियम(न्न(नुवर्तते । मिलित(यां परिषदृच-- तीर्थोकोऽनुयोगः समजस्थितं भिनति । तूष्णीं भुज्यतामिति । श्रीगन्धी मित्रस्येममनुशिष्टिमनादृत्यरात् | स्थितं परिवेष्टारं पर्यनुयुज्याजनात् पलल लसम्पृक्तो यूप इति । एतज्ज्ञात्वा स १ प्रयोगमाधिकृत्येत्यर्थः । न प्रव्लोपे कर्मण्युपसंख्शनम् इयैौपरंख्यानिकी पञ्चमी । तस्य(स्तमिरादेशः । २ परिपूव विष्लु व्याप्तौ इति धातुः परिवेषणे वर्तते । माठरौण्डिन्यौ । परिवेविषाते इति भाष्यप्रयोगात् । ३ तदिति सर्वनाम मित्रं प्रत्यवमृशति । ४ प्रकारवचने जातीयर् इति प्रकारचति जातीयरप्रत्ययः ।