पृष्ठम्:Ganaratnamahodadhi.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ गणरत्नमहोदधेः-प्रस्तावना. इदं पुस्तकं श्रीमता वर्द्धमाननाम्ना पण्डितवर्येणैकादशश- तसप्तनवत्युत्तरे ( ११९७) विक्रमीयसंवत्सरे वैयाकरणानामुप- कारार्थं निर्मितम् । तत्र तेन पाणिन्यादिव्याकरणाभिमतं गणशब्दान् रुचिकरकाव्यरीत्या पद्येषु निबध्य स्वयमेव सुलभासरसावृत्तिः सम्पादिता । साम्प्रतं यावन्ति कोशपुस्तकान्युपलभ्यन्ते तत्र बहूनां गणशब्दानां नामापि न दृश्यते लोकेऽपि तेषां कालप्रवाहपरिवर्त्तनेन वाच्यार्थेषु क्वापि केनापि प्रचारो न क्रियते । अतस्तेषां गणशब्दानामर्थबोधायै तत्पुस्तकमन्तरा नान्यच्छरणमस्तीति प्रोज्ञैरभ्युपगन्तव्यम् । एतद्वर्थमेव मयेदं पुस्तकं कुतश्चित्कथंचिन्महता श्रमेणोपलभ्यानल्पश्रमेण संशोध्य च मुद्रापितम् । येन वैयाकरणानामुपकारः स्यादिति । पुस्तक- मध्ये क्वापि मया न्यूनाधिकता स्वबुध्या नैव कृता किन्तु यादृशः पाठः पुस्तकान्तर उपलब्धस्तादृशएव मुद्रापितः । यत्र क्वापि स्वानुमतिलेखनमावश्यकं ज्ञातं तत्र टिप्पण्यां तल्लिखितम् । यदि क्वापि विशिष्टं विवरणमपेक्षितं भविष्यति तर्हि संस्करणान्तरे विद्वद्ग्राहकानुमत्या तत्करिष्ये । अस्सि- न्पुस्तकेऽष्टावध्यायाः सन्ति तत्र पाणिनीयाष्टकक्रमेण गणानां सन्निवेशो न कृतः किन्तु प्रकरणनिबन्धपुरस्सरं गणशाब्दाः सन्निविष्टाः । तद्यथा प्रथमो नामगणाध्यायः । तत्र व्याकरणस्य सर्वे गत्युपसर्गाव्ययनिपातसर्वनामादीनां गणा व्याख्याताः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/२&oldid=156670" इत्यस्माद् प्रतिप्राप्तम्