पृष्ठम्:Ganaratnamahodadhi.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नामगणाध्यायः १


यावज्जीवमधीते ॥ आहोस्विदित्याहोवत् ॥ किल । इत्यागमारुचिन्यक्क- रणसम्भाव्यहेत्वलीकेषु । जघान कंसं किल वासुदेवः । एवं किल केचिद्व- दन्ति । त्वं किल योत्स्यते । पार्थः किल विजेष्यते कुरून् । स किल कवि- रेवमुक्तवान् । गोत्रस्खलितं किलाश्रुतं कृत्वा ॥ किंकिल । इति क्रोधाश्र- द्धयोः । न मर्षयामि । न श्रद्दधे । किंकिल तत्रभवान् वृषलं याजयिष्यति ॥ अ- लमिति भूषणपर्याप्तिशक्तिवारणनिषेधेषु । अलङ्कारः ॥ अलमस्त्यस्य धनम् । बह्वित्यर्थः ॥ अलं मल्लो मल्लाय ॥ अलमतिप्रसङ्गेन ॥ आलप्यालमिदं बभ्रो-- र्यत्स दारानपाहरत् । न युक्तमेतदित्यर्थः ॥ अररे । इत्यवक्षेपसम्बोधने । अररे महाराजं प्रति कुतः क्षत्रियाः ॥ दिष्ट्या । इत्यानन्दे । दिष्ट्या वर्धा- महे ॥ सभाजनदर्शनप्रातिलोम्येष्वित्येके ॥ निष्पत्तौ बाह्येति केचित्पठन्ति ॥ उमिति कोपनोक्तौ । उं सैवास्मि तव प्रिया ॥ चिरस्य । इति कालभूयस्त्वे । चिरस्य याथार्थ्यमलम्भि दिग्गजैरिति ॥ प्रगे । इति प्रातरर्थे । पगे प्रबुध्यसे ॥ ते । मे । इति त्वया । मया । इत्यर्थे ॥ श्रुतं ते राजशार्दूलः !। श्रुतं मे भर- तर्षभेति ॥ येन । तेन । इति हेतौ ॥ वितर गिरमुदारां येन मूकाः पिकाः स्युः ॥ क्षणमवहितश्च तां दिशं येन चक्षुः प्राहिणवम् ॥ नदीं तेन जगाम । गमने नदीहेतुर्द्वितीयालक्क्ष्यात् ॥ तथाहि जाम्बवतीहरणे ।

बार्हद्रथं येन विवृत्तचक्षुर्विहस्य सावज्ञमिदं (१) बभाषे । कादम्बर्य्याम्- सप्रश्रयं मदलेखां तेन वलितप्रमुखो भूत्वा ॥ अपि च ।

हा कः पीडयते पयोधरतटे मातः किमीयः करो

नाभीं तेन क एष कर्षति मुहुर्नीवीमपश्यन्निव ॥

येन दाता तेन श्लाघ्यः ॥ चिराय । इति चिरस्यार्थे । चिराय निर्धनो भूत्वा भवत्यहा महाधन इति ॥ न ह वै । इति निष्ठितनिषेधावधारणे । न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति ॥ शश्वदिति सार्वकाल्ये। शश्वच्चकारेत्यादि ॥ सातत्येऽपि । शश्वद्वक्ति कुशिक्षितः ॥ नित्यसहार्थयो- रपि । शाश्वतं वैरम् । शश्वद्भुञ्जाते इति ॥ शुभमिति कल्याणं । शुभंयुः ॥ कूपदिति प्रश्नवितर्कप्रशंसासु । कूपदयं गायति ॥५॥


(१) साकाङ्क्षमिदमिति पा०

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/१३&oldid=156593" इत्यस्माद् प्रतिप्राप्तम्