पृष्ठम्:Dvisandhanam kavya.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ काव्यमाला। समयेति ॥के भरयः समयाचक्रिरे कालयापनां कृतवन्तः। न केपि । ययस्मा- स्कारणात् अम्बुधीन समया समीपे अरिमूलं शत्रुमूलं खेयं खननीयम् । युक्तमेतत् । यत इयं चक्रिरेखा चक्रवर्तिमर्यादा सामवायिकैः सैनिकरलाया ॥ समयासीदसौ जन्यं समयासीदसौजन्यम् । समयासीदसौ जन्यं समयासीदसौ जन्यम् ॥ १२८ ॥ (पादसमोऽश्वप्लुतिर्मुरजवन्धः) समेति ॥ समयासीत् संगतोऽयं शुभावहविधि तादृशासिना इन्धे दीप्तो भवतिः तादृक्, असौ विष्णुर्यदि जन्यं रणं समयासीत् सम्यग्गतवान् तदा असौ जन्यममैत्री समयासीद प्रयत्नविषयीकृतवान् । तथा जन्यं जनादनपेतम् असी खड़े असौ प्राणे च जन्यमपवाद समया समीपम् आसीत् ॥ व्यधादरीणां द्वीपेषु जयस्तम्भस्थिति व्यधात् । व्यधारेलावने धैर्याइण्डोऽस्य मधु मव्यधात् ॥ १२९ ॥ (आद्यन्तयमकार्थः) व्यधादिति ॥ अस्य विष्णोर्दण्डः सैन्यम् अरीणां शत्रूषो व्यधात्ताडनातो हीपेषु जय- स्तम्भस्थिति व्यधात् कुप्तवान् । तथा भव्यधात् कल्याणधारकाद् धैर्याद् वेलावने मधु मधुरस व्यपादास्वादितवान् ॥ इत्यादाय दिनैः कैश्चिदिशो दण्डधनं नृपः । सदयोध्यामतो रागाययौ द्वारवती पुरीम् ॥ १३० ॥ इत्येति ॥ नृपो लक्ष्मण इत्येवंप्रकारेण कैश्चिहिनैर्दिशः सत्समीचीनं दबधनमादाय गृहीत्वा अतः अतति तादृशो विजृम्भमाणाद् रागात् प्रीतेरवती सुद्वाराम् अयोध्या पुरी ययौ ॥ भारतीये-नृपः कृष्णोऽयोध्यां योदुमशक्यां द्वारवती द्वारका पुरीम् ॥ वियोगे लघुमुत्तुङ्गमानीताशार्थमात्मजम् । सा तं मातेव संवोढुं मुदामान्यपि नाशकत् ॥ १३१ ॥ वियोग इति ॥ सा नगरी मुदा संतोषेण हर्षेण अमान्ती अवकाशमलभमाना अपि, तं नारायणम् । माता जननी वियोगे लघुम् (संयोगे) उत्तुङ्गम्, आनीताथार्थव्याहृताभिल- षितार्थम् आनीतदिग्द्रव्यम् आत्मज पुत्रमिव संवोढुं न शक न शक्ता॥ अवाष्टमञ्जनाश्चारुशेषाभिस्तं चमूः पुरम् । अवाष्ट भञ्जनाश्चारुराज्ञया न तृणान्यपि ।। १३२ ॥ अवाप्टेति ॥ जनाः प्रजास्त विष्णुम्, चारशेषामिमनोहराशीर्वादैरवाष्टभनवष्टब्धवन्तः Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३२&oldid=234765" इत्यस्माद् प्रतिप्राप्तम्