पृष्ठम्:Dvisandhanam kavya.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः द्विसंधानम् । २०१ धोरणहस्तिका सुप्ता आधोरणा हस्तिपका येषां तादृशो इस्तिनो यत्र, अक्षधःसुप्तसार• धिरक्षधुरि सुप्ता: सारथयो यस्यां ताहक सेना भिया भयेनेवाङ्गमाक्षिपदाक्षिप्तवती॥ ससास स स सांसासि यं यं यो यो ययुं ययौ । नानन्नानन्ननोनौनीः शशाशाशां शशौ शशः ॥ १९ ॥ (एकाक्षरपादः) ससासेति ॥ यो यः पुरुषः, यं यं ययुमश्वं ययौ प्राप स स पुरुषः सांसासि असे स्क- धेऽसिना सहितो यथा स्यात्तथा ससास सुष्वाप । तथा-अनोनौनी: अनोनावं नयति रथप्रवहणप्रेरकः ना पुमान् अनन् श्वसन् न आनत् श्वसिति स्म । तथा-शशः अब्जः पशुः शशाश प्लुतं गतवान् । आशा वाञ्छां राशौ तनूचकार ॥ द्राग्दानोच्छेदभीत्येव प्रासं शक्तिमसिं शरम् । पाशं परश्वधं शस्त्रीं ववर्षानमयो रिपुः ॥ २० ॥ - द्रागिति ॥ अनमयो रिपुर्दानोच्छेदभीत्या खण्डनोच्छेदभयेन द्राक् शीघ्रं प्रासं शक्किम् असि शरं पार्श परश्वधं शस्त्री ववर्ष ॥ रैरोऽरिरीरुरूरारा रोरुरारारिरैरिरत् । रुरूरोरुरुरारारुरुरुरुरुररेरुरः ॥ २१ ॥ (एकाक्षरः) रैरविति ॥ रैः परिरी: उरूः आराः रोरुः आरारिः ऐरिरत् रुस्लो: उरुः आर अरुः उरुः अरुः अरेः उरः इति पदानि ॥ रैरः रायं राति ताहक, रोरुः रोरवीति सः । यङ्लु- गन्ताद्विच् । अत्यर्थे शब्दं कुर्वाणः, आरारिः आरस्यारिसमूहस्यारिः, उरुर्गरिष्ठः, अरिरी: अरिणा अरवता चक्रेण रिणाति हिनस्ति स प्रतिविष्णुः (कर्ता) उरूर्वृहतीः, आराः शन- विशेषान् (प्रयोज्यकर्म) (शत्रून) ऐरिरत् प्रेरितवान् । तथा च उरुगरिष्ठः, रूरोः रुरो- रिवोरू यस्य तादृशः, अरेः शत्रोः, अरुः, उरो वक्षश्च, अमर्त्रणम्, आर प्राप्तवान् ॥ याष्टीकन्ते सरव्यमा खेऽमरस्त्रीम॒ताश्च ताः । याष्टीकं ते स रव्यग्रास्तं प्रतीच्छन्ति नाभितः ॥ २२ ॥ - (समपादयमकम्) याटीति ॥ च यतः-मृता भटाः याः खे दिवि स्मरव्यप्राः सन्ति ता अमरस्त्रीर्देवाङ्गनाः टीकन्ते लभन्ते । अतः रव्यप्राः सूर्यवत्प्रधाना ते मटाः तं याष्टीकं यष्टिपहरणसमरम् अभितः सामस्त्येन किं न प्रतीच्छन्ति स्म । अपि तु प्रतीच्छन्ति स्मैव ॥ एकः सर्वास्त्रसंग्राहः शिलेयं चालयन्नुरः। दिक्पालानां समाहारश्वलन्निव चचाल सः ॥ २३ ॥ Dosgitizen o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२११&oldid=234744" इत्यस्माद् प्रतिप्राप्तम्