पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
वत्सराजप्रणीतरूपफसङ्घहे


 देवकी-विजये आसणं संधाणञ्अस्स[१]

 सात्यकिः'--( अपवार्य ) मन्त्रिशिरोमणे उद्धव ! अक्रूर ! जीने अनेन वचनोपन्पासेन रत्नमालासमानयनेन च हस्तगता हरेः संवृत्ता रुक्मिणी ।

 उद्धवाक्रूरौ--( सहर्पोल्लासम् ) साधु साधु ! एवमेवैतत् ।

(नेपय्ये )

आसूत्रितामहह ! कृप्णकृते किमेतां
 त्वं मालतीं स्पृशसि पाणितलेन मोहात् ।
धिग्घिकप्रमाद्यसि मुधैव विपत्प्रवेदा-
 द्वारं जना अनुचिताचरणं वदन्ति ॥ १९ ॥

 उद्धवः-( सहर्पम्) अये ! बोधयति सदुपश्रुतिरियं शिशुपालदूतं, यदि परं जानीते ।

 रामः-( सरोपमिव ) प्रियंवद ! ज्ञायतां कोऽयं कस्य मा जिहीर्पति ।

 प्रियंवदः-( निष्क्रम्य पुनः प्रविश्य मालतीमालां कृष्णायोपढौकयन्) कन्हएव ! गेन्ह गेन्ह । एसा खु मालईमाला तुह कए मालाआरेण उअणिय्यमाणा केणवि गहिदुमीहिता । पुणो सो मालाञ्आरचंडवआणाहिक्खिविदो पलाइ[२]दो ।

( रामः साकूतं विहस्य उद्धवादीनालोकत्ते )

 कृष्णः-( स्वगतं सहर्षम् )

सर्वस्वं कुसुमेपोः कामप्यानन्दसम्पदं दधती ।
सा रुकिमणीयमागान्मम करकमलं न मालतीमाला ॥ २० ॥

 उद्धवः-( सहर्पम् ) अयि कृप्णदेव ! विवाहयात्रारम्भसमयसमाग- तेयै मालतोमाला सुनिमित्तस्सृचिका । परिधीयतां द्रागियमव्यया ।

( कृष्णः सहर्प तया करोति )

 वसुदेवः-अयि सन्घानक ! कदा पुनर्विवाहोत्सयः ? ।


  1. विजये ! आसनं सन्धानफस्य ।
  2. कृप्णदेव ! गृहाण गृहाण । एपा खलु मालतीमाला तव कृने मालाकारेण उपनीयमाना केनापि गृहीतुमीहिता । पुनः स मालाकारचण्डवचनाधिक्षिमः पलायितः ।