पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
वत्सराजप्रणीतरूपकसङ्ग्रहे


शीलो नाम शैलूपः कामपि कन्यां दुर्लभामन्पकामां समीहमानः सम्बोध्य सम्वोध्य निपिध्यमानो विलम्वमियन्तं कारितवान् ।

( नेपय्ये )

अपि यूथनाथ ! करिणीं कामपि रमणीं कुरुप्व रमणीयाम् ।
अभ्रमुसमागमाशाभ्रान्तिरियं दारुग्ण् भवनः ॥ ४॥

( आकाशे )

अपि भद्र । गत्वा श्रावयैतां गाथां तं दुःशीलं शैलूपं, तं च शिशुपालम् ।

(नेपय्ये )

श्रावय शैछ्ट्रपं, मा शिशुपालम् ।
भवत्वेपोऽविमृश्यकारी विपदामास्पदम् ।

 सूत्र०-मार्प!अक्रूरोऽयं रुक्मिणीशिशुपालपरिणयासूत्रणाश्रवणाज्झगिति प्रगल्भमाणरोपाङ्कुरो व्याहरति । तदेह्यावामनन्तरकरणीयं सम्पादयावः !।

( इति निष्क्रान्तौ )

प्रस्नावना


( ततः प्रविशत्यकृरः )

 अकूरः-( सरोपाश्चर्यम् ) अहो ! वालिशत्वं शिशुपालस्य । पद्पं मधुकैटभारिप्रेमसरसीराजहंसीं रुक्मिर्णीं निजमनोमरुमण्डले वलेन वासयितुमभिलपति । कधितं हि मे सुवुद्धया परिव्राजिकया रुक्मिणीवृत्तान्तम् ।

पुलकोद्गमपीनाङ्गी कृप्णविवाहं निशम्य सा भवति ।
मनुते विवाहमन्यं स्वप्नविवाहं कुरङ्गाक्षी ॥ ५ ॥

 रुकिमणीधाम्रेयिकया सुयत्सलयापीत्थं निवेदितम् । ते हि रुविमणीप्रहिते द्वेऽपि कृप्णं निरूपयितुं सुगुतमागते ॥ सा च सुचुद्धिपरिव्राजिका रुक्मिण्या गौरीोमन्त्रोपदेशगुरुरनुलङ्घयनिदेशा । रुक्मिणीकृष्णघिवाहाय च द्धेऽपि ते कृनप्रतिज्ञेते गते | दैवमग्रतः प्रमाणम् । अथवा वरयतु वरयतु शिशुपालो रुक्मिणीम् । अलं मे हर्पावसरे वैमनस्येन ।

सोऽयं महानभ्युदयो यदूनां यदित्थमागांसि करोति चैद्यः ।
तद्रत्त्क॒वर्पैकस॒मो मुरारेः क्रोघाग्निरु॒क्तिष्टति नान्यथास्य ॥ ६ ॥ .

 न चाद्यापि कपति कर्णो कृप्णस्य रुक्मिणीवरान्तरपरिग्रहवार्त्तादुर्वाता-