पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
कर्पूरचरितभाणः

 अथ मया सक्ष्रेण तूप्णीमेव् स चरण्पोर्गृहीतः । ततोऽहं तेन भ्रातृविपोगदुःग्वभरविजृम्भमाणताराक्रन्दितेन कण्ठे गृहीतोऽस्मि ।

 अथ मयाऽभ्यधायि ।

 मुंचदु मुंचदु मं अज्जो । अलिअभादुओ रवु अहं । सइय्येव अज्जस्स दुक्खमुप्पादेमि ।

( पुनराकाशे )

 एवं[१] विहसति भवान् ।

 अहो दे अलिअपिाउणअस्स वि वंकवअणम्मि सच्चं णिउणत्तणं[२] । वयस्य चन्दनक ! किं वचनेन ? । पश्य मे कार्य एव नैपुणम्।क्षृणु तावदग्रतः । अथ स चतुरकेण समधिकारमहोत्सवेन शौण्डिकोऽभ्यधायि ।

 तुमं खु मे धम्मपिदा । देहि मे अवरं मइरं । माणइस्सं महूसवं । मिलिदो मे चिरपवासिदो कणिट्टभादुओ णिउणओ । एदं खु हारदत्तपेसिदं हारं समप्पिअं जं चंदसेणाए सआसादो पाविस्सं तत्ते समप्पिस्सं[३]

 अथ मया जरदम्बरग्रन्थितः समुन्मोच्य समुपनीतं तस्य हिरण्यशकलम् । उक्त्तं च मया----

 अय्य चदुरअ ! गेन्ह एदं । मए खु तुह पहावेणं य्येव वहुदरं अज्जिदं । किं उप्ग चौरावहारादो एदं य्येव उच्चरिदं । अथ तेनोक्त्तम् । वत्स ! अणुचिदं खु एदं, कणिट्ठो तुमं । ततो मयाऽभ्यधायि । अय्य ! किं एदं वत्युदं । मए उण अज्ञस्स पसाएण वहुदरं अज्जिदव्वं ! अथ स तद्भ्टृहीत्वा जग्राह भूपसीं मदिराम् । किमात्थ ? । किं उण तए अट्ठाणे दविणओ चकदो[४] । चयस्य मा भैपीः-

व्यभिचरति न दाहच्छेदकापक्रियाभि-
 र्जगदुपकृतिपात्रं जातरूपं तदन्यत् ।


  1. मुघतु मुघतु मामार्य: । अलीकभ्राता खल्वद्दम् । सदैव आयैस्य दुःरपमुत्पादयामि ।
  2. अहो ते अलीकनिपुणस्यापि वङ्कवदने सत्यं निपुणत्वम् ।
  3. त्वं खलु मे धम्मैपिता । देहि मेऽपरां मदिराम् । मानयिप्ये मधूत्सवम् । मिलितो मे चिरप्रवासिनः कनिष्ठभ्राता निपुणकः । एप खलु हारदत्तप्रेपितो हारः समर्षिपतः यश्चन्द्रसेनायाः सकाशान् प्रापये तत्ते समपैयिष्ये ।
  4. आर्य चतुरफ ! गृहाणैतन् । मया खलु तव प्रभावेगैप वहुतरमर्जितम् । किं पुनः चौरापराधतः ए॒तदेवोश्वग्तिम् । वत्म ! अनुचिनं स्यस्वेतन् फनिष्टस्त्वम् । आयै ! किमेतद्वम्तुभूतम् ! मया पुनः आर्यस्य प्रसादेन यहुतरमर्जिवञ्यम् । किं पुनः त्वया अस्थाने द्रविणव्ययः प्रकृत्तः ।