पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
वत्सराजप्रणीतख्पकसङ्घहे


 वयस्य स॒मरण॒मपि सुदारुण॑ तादृग्द॒शायाः । तथाहूिं----

निदानं रागाणामजनि रजनीपूर्वसमयो
 जजृम्भे सा हृद्या मधुरमदिरागन्धलहरिः ।
उदीर्णा सा यूनां सहजसुभगा गीतसरणि-
 र्ममासीदासन्नं यमनगरदौवारिकवचः ॥ २५ ॥

 अथ पुरुपः सहर्पं कश्चिदभ्येत्य भगवन्तं माणिभद्रमभ्यधृात् भअवं माणिभद्द ! णमो दे । सअलोवि एस तुह पहावो जं मे सामी हारंदत्तो जूअम्मि जअलच्छीवल्लहो ता गेन्ह एदं पूओपहारं । अविअ । जइ मे कणिट्ठभादुओ णिउणओ देशान्तरपवासिदो आगमिस्सदि, ता एसो अहं चदुरओ सव्वस्सेण वि तुमं परितोसइस्सं[१]

 इत्याकर्ण्य च मया भवितव्यमस्मादस्माकं कियताप्याधिसमाधानेनेति कृतनिश्चयेन स चतुरको निर्गच्छन्नुपयातः ।

 अथ स चतुरकः परिभलाहूतरोलम्बचक्रवालककृनीलतिरस्करणीविभ्रमं विवेश शौण्डिकागारम् । अथ तदङ्गणाददूरतः स्थितेन प्रारेभे मया करुणस्वरं कपटशोकाभिनयः । यथा किल साहु भणिदं खु केण वि सुभादुअरसप्ण्णुएणा एदं [२]

देशे देशे कलत्राणि देशे देशे च वान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ २६ ॥

 हद्धी हद्धी । अहो मे दुट्टजीोविदस्स सुदिढत्तणं, ज तारिसस्स सुभादुअस्स चदुरअस्स वि विरहेण ण णीहरदि[३]

 अध तेन मदालापसमुद्दीपितसमधिककरुणार्द्रहृदयेन ससम्भ्रममभ्येत्याभिहितोऽस्मि ।

 भद्द ण तुमं मह कणिट्टभादुओ णिाञ्उणओ[४]


  1. भगवन् माणिभद्र ! नमस्ते । सक्लोऽपि एप तप प्रभावो यन्मे स्वामीहारदत्तः घूते जयलक्ष्मीवल्लभः । तद्रृहाणैनै पूज्ञोपद्दारम् । अपि च यदि मे कनिष्टृभ्राता निपुण्यको दंशान्तरप्रवासित आगमिप्यति तदा एप अहं चतुरकः सर्वस्वेन त्वां परितोपयिप्यामि ।
  2. साधु भणितं खलु केनापि सुभ्रातृकसत्र्क्षकेन एतन् ।
  3. हा धिक् ! हा धिक् । अद्दो ! मे दुष्टजीवितस्य सुदृढत्वं, यत्तादृशस्य सुभ्रातुः चनुरकस्यापि विरहेण न निसरति ।
  4. भद्र ! न त्वं मम कनिष्टभ्राता निपुणकः ।