पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
वत्सराजप्रणीतरूपफसङ्गहै

 शङ्कर:-( सहर्पोईलासम्) वत्स वत्स धनञ्जय ! उक्तिप्टोत्तिष्ट ।

 अर्जुनः-( सहसोत्थाय शिरसि चद्वाञ्जलिः ) भगवन् पीयूपमयूखशेखर ! नमस्ते नमस्ते ।

भघसि सुकृत्नपाकैः स्तेनकस्यापि साक्षा-
 न्नहि नहि तव रूपाणानीशोऽस्ति कश्चित् । '
किमिति निकृतिमेनां नाथ ! कृत्वा विचित्रां
 क्षणमनुचितकारः सेवको वञ्चितोऽहम् ॥ ५६ ॥

 शङ्करः-( सप्रमोदं विहस्य ) वत्स पार्थ ! नाघिज्ञातपौरुपनिकपाय महास्त्रमिदं प्रदेयमित्येप त्वद्विमःमपरीक्षोपायः कृतः | सम्प्रति गृहाणैनन्महास्त्रम् । ( इति महास्त्रं दत्त्वाऽर्जुनस्य मूर्ध्नि हस्तं ददाति )

 सिद्धा ----आक्ष्चर्यमाक्ष्चर्यम् ।

निर्गत्य नेत्रदुम्मिंत्रं ज्योतिः किमपि शङ्करात् ।
नीराजितककुप्चक्रमाक्रामत्यार्जुनं वपु: ॥ ५७ ॥

 अर्जुनः-( सहर्पम् ) देव देव त्रिजगद्गुरो ! किं ते गुरुदक्षिणां ददामि ? ।

त्वां विश्वत्रयसर्गपालनलयव्यापारलीलामय
 प्रीणीयां कतमेन भर्ग्ग ! विधिना”"" सितं कामदम् ।
किंतु क्रूररणप्रकर्पविदलत्सद्वीरमुण्डोत्कर-
 प्रालम्वप्रतिकर्मसम्भृतिमहं सम्पादघिप्ये मुहुः ॥ ५८ ॥

 शङ्करः-( सहर्षम् ) फलितमस्माकं महास्त्रप्रदानेन, यदेवं तावदाविर्भावसमनन्तरमेव वत्सः प्रकामुत्सहते ।

घन्यो धनंजय ! पिता तव देवराजो घमर्मोऽग्रजः प्रियस्सुहृत्पुम्रूपोत्तमस्य ।
एतां भुवं मम तनुं गुरुभारभुग्रां लध्वीोफरिप्यसि हतप्रवरप्रवीरः॥५९॥

 अर्जुनः-( सप्रश्रयं विद्दस्य ) मम तनुं लघ्वीकरिप्यसीत्यनुचितमपि मयि करुणारसवशंवदाः समादिशान्ति पादास्तदेतत्प्रमाणाम् ।

 शङ्करः-( सपरिवोपम् ) वत्स कपिध्वज ! कथय किं पुनस्तव प्रियमुपकरोमि ।