पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
वत्सराजप्रणीतरूपफसङ्घहे

भीष्मद्रोणकृपाङ्गराजशकुनिप्रायैः सहायैर्वृतः
 कृत्वा मत्क"""" विघेहि सुद्दढं , राज्यं विमार्गार्जितम् ॥ ४८ ॥

 अथवा । अहमिहैकस्त्वमिहैकः । गृहाण वाणासनम् ।

एको गुरुः कुरुकुले खुरली न भिन्ना भिन्नं कुलं न च जन्मभूमिः ।
अद्य प्रकाशय शरासनवाहुसारं साम्येऽपि वीर! भवतो विजयं ददामि ॥४९॥

 हरदुर्योधनः--( साक्षेपम् )

एता विसर्जय जटास्त्य'""""" """"
"""" क्षपत्रवलयं कुरु थीरमुद्राम् ।
दुर्योधनो नहि तपस्विकृते कदापि
सज्जं करिप्पति धनुर्जगदेकवीरः ॥ ५० ॥

 अर्जुनः--- ( सक्रोधम् ) आः किरात । कथमेवं मां विचिकित्ससि ? ।

संहुारकारो जगतां स एव व्रिशूलपाणिर्गिरिशस्तपस्वी ।
तद्रौद्रभावानुगृहीतवाहुर्दाहं करिप्याम्यह ॥ ५१ ॥

 हरदुर्योधनः---रे रे द्रौपदीदयित ! दृरीकुरु दुराशामिमां मयेि कापुरुप ! । तदानीं जनकार्जितं राज्यमपि न रक्षितवानसि । कथमिदानीं विकत्थनो नापत्रपसे ।

अयि हरिसुत ! धन्यास्तेऽपि तार्णाः पुमांस-
 स्तृणघटितपृथपत्केप्वासमुद्राभवन्तः ।
जनितपृथुभवानां क्षे """"""""" जा-
 मभिभवति कुरङ्गानङ्गरेग्वैव येपाम् ॥ ५२ ॥

 अर्जुनः --- (विहस्य सोल्लुण्ठम् ) अयि सुयोधन । लज्जावहैवास्माकं विकत्थनता त्वदग्रे ।

येन त्यया कृताद***** त्कारेण पशयताम् ।
अस्माकं राज्यमाच्छिद्य गृहोतम्

 हरदुर्योधनः--( सनोघम् ) आः फाल्गुन ! उपहससि माम् l तदानीं दुरोदरेणोपकृतम्, अधुना समरसंमर्द्देन कुरु सर्जीवं निर्जीँर्व गाण्डीवम् । ( इति चापमास्फालयति )

 अर्जुनः-अटुतमटुतम् ।