पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
वत्सराजप्रणीतरूपकसङ्गहे


 अर्जुनः-(सावज्ञं सोपहासम्) सखे सिद्धादेश !

भवज्झम्पाटोपैर्यदि शलभकोलाहलभर-
 स्ततः स्यात्का शङ्का हुतभुजि शिखाचक्रविपमे ।
क्षणादेवोदञ्चत्यथ पृयुलदुर्गन्धशवल-
 स्तदङ्गलोपोत्थश्चमिति निनदः किं न कलुपः ॥ ३८ ॥

 गोमायुः-( ससम्भ्रमम् ) मुर्णिद् वारिदो मए । किं करेमि । आगदो दार्णि साहसो सो किरा[१]दो ।

( अर्जुनस्तदिदानीं पलाये इति विहस्याग्रतः पदानि ददाति )

 हरकिरातः-(प्रविश्य)गोमाउआ""""""सअव्मुदो जोओ । कर्हि सो मु[२]णी?।

 गोमायुः-( सहासम् ) णाह ! एसो य्येव सो मुणीसरो[३]

 हरकिरातः-( स्वगतं निरूप्य ) अहो माहात्म्यं क्षात्रस्य तेजसः ! ।

तथाहि-एकः करः कलयति स्फटिकाक्षमालां
 धोरं धनुस्तदितरक्ष्च विभत्ति हस्तः ।
धर्मः कठोरकलिकालकदर्थ्यमानः
 सत्क्षत्रियस्य शारणं किमिवानुयातः ॥ ३९ ॥

 अर्जुनः-( केिरातमालोक्य स्वगतं साश्चर्यम् ) अये नैप किरातमात्रं, देवतापरिगृहोतमिवैनमवलोकयामि | ( सवितर्कम् )

अयमिह मुनिसङ्गादद्रिक्षृङ्गे किरातः
 फचिदपि किमु चक्रे चाक्षुपों त्र्यक्षसेवाम् ।
उपचयपरतन्त्रा विक्रमोत्साहशक्त्ति-
 र्नहि नहि महिमानं चान्द्रचूडं विना स्यात् ॥ ४० ॥

 किरातः -- गोमाउआ ! एसो प्येव अम्हाणं विक्कमुक्करिसमसहन्तो आ[४]सि ? ।

  गोमायुः--- अथ किम् ? ।


  1. मुनीन्द्र ! वारितो मया | किं करोमि | आगत इदानीं साहसी स किरातः ।
  2. गोमायुक ! ****** ! कुञ्व स मुनिः ? ।
  3. नाथ ! एप एव स मुनीश्वरः ।
  4. गोमायुक ! एप एवास्माकं विक्रमोत्फर्पमसहमान आसीत् ? ।