पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
केिरातार्जुनीयव्यायोगाः

पसृ, सो य्येव पसृ जो एआरिसं घि किरादचक्कवट्टिं विसिहलीलातिसायिदमवलोकअन्तो ण अत्ताणं जाणेदि ।

 अर्जुनः ---- (सावज्ञम् )

मांसं मुहुर्वनमहीपु गवेपयन्ति
 तज्जीवनैकशरणाः शवराः किराताः ।
तेपां वराहमृगरोहिपखङ्गरङ्कु ----
 न्यङ्कुच्छिदासु कतमोऽयमहो प्रकर्पः ॥ ३६ ॥

 गोमा०--(सप्तम्भ्रमम् ) महाभाअ ! णिहुअं जपेसु । इहय्येव महावणतिरोहिदो मा सुणादु वाहिणीणाहो[१]

 अर्जुनः-(साक्षेपम्) यदि श्रोप्यति तत्किम्? ।

 सिध्द्रा०-आगमिप्यति ।

 अर्जुनः-पद्यागमिप्यति तत्किम् ? ।

 सिद्धा०-पार्थ ! आगत्य त्वदीयशरशरव्पः परासृर्मा भूदिति गोमायुः स्वामिभक्त्तः शङ्कते ।

 गोमा०'-ण खु तुमं अहिदो मुणिंदस्स जं एअं मन्तेसि[२]

( अर्जुनः उच्चैःकारं मांसं मुहुर्वनमहीप्वित्यादि पठतेि )

( नेपय्ये कलकलः )

 सिद्धा०--( आकण्र्य मयामिनयं कृत्वा ) । पार्थ ! त्वद्वचनश्रवणानुपदमेव प्रवृत्ता किरातानकिनीति जाने ॥ अहुहू!

ससंरम्भन्यासस्फुरदुरुरवैरंघ्रिपतनैः
 कठोरज्यावल्लीपन्यतरटङ्कारपटलैः ।
प्रसर्प्पहोर्दर्पप्रबलगलगर्जापरिकरैः
 किराताः साशङ्कं सुरसदनमप्याशु दधते ॥ ३७ ॥
 ( सातङ्कभिव ) तत्यकथमधुना भविप्यति ? ।


अहह नैप सूकरः पशुः, स एव पशुः य एतादृशमपि किरग्तचन्फवतिनं विशिखलीलातिशायितमवलोकयन् नात्मानं जानाति ।

  1. महाभग ! निमृतं जल्य । इहैव महावनतेिरोद्दितो मा शृणोतु वाहिनीनाथः।
  2. न खलु त्वमहितो मुनीन्द्रस्य यदेवं मन्त्रयसि ।