पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
ममुद्रमथनाभिधानः समवफारः


 (प्रक्राशम्) सखे कुजम्भ ! सम्भावितोऽस्मि सुदृशा प्रसादेन । किं पुनश्चिरयति गुरुर्नो भगवान्भार्गवः ? । स हि मया अमृतप्राशनमहोत्सवे अग्रासनार्थं सन्घानकं प्रेप्य समाहृतस्नत्कि सन्धानकः पङ्गु कर्मान्तरव्यग्रो वा गुरुः ? ।

( तवः प्रविशति सन्धानकेनानुगम्यमानो भार्गवः )

 सन्धानकः-( सप्रणामम्) दाणवेस ! एसो भग्गवो गुरू संपत्तो[१]

( वलिः ससम्भ्रमं यथावदुपस्थाय प्रणमति )

 शुक्रः-( सद्दर्पम्) वर्द्धनां वर्द्धतां कलिः। ( स्वगतं सवैलक्ष्यम्) आः कथं मे हर्पभरव्याकुलस्य वलिरिति वक्त्तव्ये कलिरिति समागतम् ! । भवतु । यातु तावदविदिनमेवैनत् ।

 सन्धानकः-( वृषीमुपनीय ) अलंकरेदु एदं अज्जो[२]

 शुकः-( उपविश्प कन्यारूपं वैकुण्ठमालोक्य स्वगवं साश्चर्यम् ) अहो अदृष्टपूर्वमद्भुतमिदं स्त्रीरूपं प्रजापतेः सर्गे । तत्वेयं भायामयीव ? ।

(रुत्रीरूपो वैफुण्ठम्तथैत्र सव्रीडमास्ने )

 वलिः-( सद्दर्पम् ) भगवन्भार्गव ! रत्नाकरस्य तनयेयमपरा रूपोपहसितकमलालया मयि सरागा । अनःपरं भगवान्प्रमाणम् ।

 शुक्रः- ( सद्दर्षम्) किमत्र विमृश्यमस्ति । निप्प्रत्यूहो भव सर्वाभ्युदयपरम्पराणां पात्रम् ।

( नेपथ्ये )

 न मन्यते सुदारुणं दैवमेनत् । यदेनैर्गृहोनसकलसमुद्रोपार्जिनद्रव्यैर्देवैरपहस्निताः परित्यक्त्तसमराङ्गणाः समापतन्नि विक्लवा दानवाः ।

 वलिः-( सक्रोधमुत्थाय ) आः ! किं दुर्यलो वलिः संवृत्तः ? , यदेवं भविप्यति ।

 कुजम्भः-सज्जय सज्जय सैन्यानि ।

 शुक्रः-(वामाक्षिम्पन्दनं सूचयित्वा स्दगतं सविपादम् ) आः ! कथं मदुपश्रुनिदुर्निमित्तं दुर्निमित्तान्नरमप्यनुवर्त्तते । तदेवं तावत् । ( प्रकाशम् ) अयि दानवराज । न युज्यते तदाजिमहोत्सयः । सम्प्रनि समुदिना देवाः ।


  1. दानयेश ! एप भार्गवो गुरुः सन्प्रानः ।
  2. अलङ्कगेनु एतामार्यः ।