पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
वत्सराजप्रणीतरूपकसङ्ग्रहे


 महेन्द्रः- ( विलोक्य साश्चर्यम् ) कृष्ण ! कृष्ण ! पश्य पश्य । आश्चर्यमयं किमप्यतिप्रमाणं मरकतरत्नं समुल्लसति ।

 वासु०-( निरूप्य )

आनन्दसन्दोहनिदानशक्त्ते
 रुदीयते पात्रामिदं सुरायाः
तद्भधगाध्यग्रहगाढलग्
 भृङ्गोत्करैमरकतं विभाति ॥ ६७ ॥

 धनदः-( ससन्भ्रमम् ) अत्याहितमत्याहितम् पश्यत तावदितः।

इहोपरिप्टाद्विहगा भ्रमन्तः
 कल्लोलवातोपहताः पतन्ति ।
परासचोऽमी तिमयो भवन्ति
 द्रागारनालत्वमुपैति दुग्धम् ॥ ६८ ॥

 इन्द्रः-( विभाव्य ) पश्यत पश्यत । विनिर्गतैव काचिदिह वल्ली ।

 कृष्णः-( निरूष्य ) नूमं विपमिदम् । अहह! अत्याहितमापतितम् । शिव ! शिव ! सुरा समागता, विपं चागतम् ।

 महेशः --- (ससम्भ्रमम् ) कृष्ण ! कृष्ण ! साधिदैवतं द्रव्यद्वमिदं प्रसाघ वेलावने निवेशयतु भवान् ।

( कृष्णस्तथा करोति )

 महेन्द्रः--( सरभसम् ) अयि सुरासुराः.! तथेदार्नी समधिकबला विरचयत विलोडनं , यथा समासादिताङ्भुतपदार्थाः पुनर्विलोडनाय न स्पृहयामहे । ( सर्वे तया कुर्वन्ति )

( नेपथ्ये कलकलः )

 वासु०-( समाकर्ण्य ससम्भ्रमम् ) आः !कएप मन्दरापरपार्श्वे सुरासुराणां भोपणः कलकलो विजृम्भते ? ।

( पुनर्नेपध्ये )

धूमः प्रेद्वति कोऽपि सार्द्धमशुचिर्नेत्राणि निर्वासयन्
ज्वालौघामृतमारणाप्रणयिनः प्रङ्खन्ति पक्ष्चदमी ।