पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
समुद्रमथनाभिधानः समवफारः

 वायुः-( सभयम् ) अहह ! क्रुद्धमिवेदानीं चैवर्ण्यमापद्यमानमम्भोनिधिमवलोकयामि । इतश्च कश्चिहुष्टो जलजन्तुरिव निर्गच्छति ।

 इन्द्रः-( सम्यग्विभाव्यं ) नैप जलजन्तुः ।

भीपणोऽतिकुटिलः कठिनात्मा
 मर्मकर्त्तनचिचक्षणवक्रः ।
अङ्कुशः खल इवैप पयोधे-
 र्दुष्टचेष्टिननिधिः समुपैति ॥ ६४ ॥

 धनदः-( साश्वर्यम्) पश्यत पश्यत । इतश्चायम्-

दुःसहः सुरपतेरिवृ दण्डो
 दण्ड एप समुपैति कठोरः ।
यद्भयेन जलजन्तुसमृहो
 दूरतोऽपसरति कचिदव्धौ ॥ ६९ ॥

 वायुः-( समयम्) समुल्लसत्कान्तिषूरानुसारदृश्यमानशरीरो मीनः कश्चिदितोऽभिवर्त्तते ।

 इन्द्रः-( निरूप्य ) मैवम्

आयर्त्तते तिमिरयं यदि तत्किमस्य
 स्पर्शाद्विदीोर्णतनवस्तिमयो म्रियन्ते ।
सक्त्ताभिरामपुलकोत्करसङ्कलाङ्ग-
 स्तद्वारिधेरयमुदश्चति मण्टलाग्रः ॥ ६६ ॥

 वासु०--अयि परमेश ! पश्य पश्य । परिकुपितः पारावारः ।

 महेशः- ( साप्पज्ञम् ) किमस्य सैनिकाः सायुधा विनिर्गता उतायमेव स्वयमुदायुघो विक्रामति ?। गभीरोऽयं महात्मा वैदेशिफः कोपप्रकारेषु । मथनायासोल्लुसितानि महानुभावानि स्वयमायुधानि निप्कामन्ति । तदेतानि साधिदैवतानि नमस्कृत्य वासय वेलावने । देवानामेवैतानि सुलभानि महते फलाय भविप्यन्ति ।

( कृय्णः तथा कृत्वा पुनस्तथैव मथनावर्त्ते प्रवर्त्तयति )