पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
वत्सराजप्रणीतरूपकसङ्ग्रहे


तादस्स महणदुक्खे विरहे चंदादिवंधुवग्गस्स ।
उक्कणे पाणाणं को एसो पहरिसो जाओ ॥

 ( प्रकाशं विवृत्य समुद्रमवलोक्य सखेदम्) अहो मे पिदुणो महणवेअणाए पज्ज्ञाउलत्तणं ।

 वासु० ---- ( सोल्लासम् )

मुक्ष्च सुभ्रृ ! भयमेप ते पिता
 प्रार्थ्यते न खलु मत्यतेऽम्वुधिः ।
आगतान्वदति देवदानवा-
 न्मन्दरस्तमवहेलनिप्ठुरम् ॥ ६० ॥

 (स्वगतम् ) इयदेय मे सुखं, परार्थः कायल्केशोऽपरः । ( इवि सव्रीडं कथठ्कथमपि कण्ठात्तामवतारयति )[१]

 लक्ष्मीः-(सद्दर्पमात्मगतम्) अणूभूदं मए अमअं, अणुसूदो चंदो, अणणुभूदं मए एअं वअणमहुरत्तणं । ता णूणं एस सो ज्जेव सुहओ । संवदन्ति ते गंगादो आअण्णिदा गुणा एदस्सि[२]

 वासु०-( सप्रश्रयम्) अपि परमेश ! आगतेयं लक्ष्मीः ।

 महेशः-कृप्ण !कृप्ण ! प्रथमत एव मया ज्ञातं, यत्तरलापितमस्पा जनन्या रत्नाकरपत्न्या मम मौलिमन्दाकिन्या । ( गङ्गां प्रति ) अयि गङ्गे कामरूपे ! विश्रमय वेलावने कभलालयाम् ।

( गङ्गा सहसोत्थाय तया करोति )

 वलिः--( स्वगतं सविपादम्)अहो ! दुराशयतामिव महेशकेशवादीनामवघारयामि । पदैते धारयन्ति, न विभजन्ते पाथीधिमथनोपात्तानि वस्तूनि । ( सावज्ञम् ) भवतु । पश्चादपि वाहुवलेनैव सुलभानीतराणि वस्तूनि, यावन्न


  1. आक्ष्चर्यमाश्चर्ये !

    तातस्य मयनदुट्रपे विरहे चन्द्रादिवन्धुवर्गस्य ।
    उत्क्रमणे प्राणानां क एप प्रहर्पो जातः ॥

    अहो मे पितुः मथनवेदनया पयौकुलत्वम् ।

  2. अनुभूतं मया अमृतम्, अनुभूतश्चन्द्रः, अनुभूतं मयैतद्वदनमधुरत्वम् । तछृतमे स एव सुभगः । संवृदन्ति ते गङ्गाद आकर्णिता गुणा एतस्मिन् ।