पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
समुद्रमथनाभिधानः समवकारः



 इन्द्रः-( स्वगतम् ) अहो ! वृहस्पतेर्मन्त्रपरामर्शैकनानजदृमतेभींरुत्वम् । तदेवं तावत् । ( प्रकाशं सगर्वम्)

कियान्पारावारः कमलभवभृङ्गारकुहर-
 क्षरद्धारारब्धन्निदिवसरिदौपाधिकसरः ।
तदेतन्मन्थाय व्यवसितमिदं दैत्यदिविप-
 त्समूहस्यैतावद्भवति हसनीयं नहि कथम् ॥ २० ॥

( सोल्णुण्ठम्)

दम्भोलिपाणेर्वलसृदनस्य
 वाचस्पतेः! त्वं सचिवोत्तमोऽसि ।
तदत्र दुग्धाम्युधिदोर्घिकाया-
 मुत्साहभङ्गः कनमस्तवायम् ? ॥ २१ ॥

 वृहस्पतिः-(सावज्ञं विहस्य ) देव प्रभो पुरन्दर !

त्रैलोक्यदाहप्रभुरौर्ववह्निः
 किन्नास्य किं नास्य स कालकूटः ॥
क्रोधोद्धुरेऽमुत्र न वृत्रशत्रो
 रक्षाप्रकारः कवचादिकः स्यात् ॥ २२ ॥

 धनदः-( सगर्वं सावज्ञम्)

जीव पयोधेर्मथनं कारय किं वा निवारय स्वैरम् ।
शौर्यं किमत्र पातुं दुग्धं वडवानलकथितम् ॥ २३ ॥

 वृह०-( सावज्ञोपद्दासम् ) दूरेऽस्तु शौर्यम् ॥ अमुना महिम्नैयास्य

चक्त्रुवाक इव चीचिविलोलो मन्दरोऽन्त्र भवतु भ्रमनिष्ठः ।
पाश्वैतोऽस्य परिवर्त्तनभङ्गया कीटका इव भवन्तु भवन्तः ॥ २४ ॥

 वासु०-( स्वगतम् ) अये ! गर्वायते गीर्वाणवर्गः समुद्रोन्मथनाय । तत्पुत्रीप्रेमपाशपरवशश्चास्मि | तर्तिक सुरमन्त्रिमन्त्रानुसारेण समुद्रोथनोद्योगं विसृज्य प्रकारान्तरेण तत्पाणिग्रहणमारभे, अथवा सुरासुरसर्वैः समभ्यर्थ्यानीतः कथमिवैतानतिसन्घाप भग्रमनोरथान्करिप्ये ! । तदेवं तावत् । (प्रकाशम्) अयि वाचस्पते !

नालसं कुलिशं शार्व्रतं न युद्धिर्विधुरास्ति ते ।
सर्वं भावि शुभोदर्कं हरौ सहचरे मयि ॥ २५ ॥