पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
समुद्रमथनाभिधानः समपकारः ।


दिट्ठी घाहाउलिओा तुमम्मि झाणं सुणिव्भरं णवरि ता ।
कमलणअण ! कमलं अणुअंपसु विमलसव्भावं [१]॥ १४ ॥

( लक्ष्मीः सत्रीडस्मितं पूजां परिहर्तुमिच्छति )

 धृतिः-( ससम्भ्रमं सप्रार्थनम्) मा एवम् ।

पिअसहि ! तुज्झ पवड्टउ काममओ महुमहम्मि सव्भावो ।
निक्कामलअसुलआ मा मुर्त्ति झत्तिं पावेसु [२]॥ १५ ॥

( लक्ष्मीः सस्मितं कुसुमाश्ञ्जलिमारोपयति )

 लज्जा-(सहपं सप्रार्थनं चिप्रपटे लक्ष्यं वद्धा ) सुहअ पुरिसोत्तम!पेच्छ पेच्छ भट्टिदारिआभर्त्ति । भक्तिगेज्झो खु तुमं इत्ति पञ्चासन्नो होहि[३]

( नेपथ्ये )

 आः किमेतत् !

उच्छिद्य स्वयमुत्पतिष्प्णुतनवः साभोगवेगोर्मिभि-
 र्घद्धव्यूहमरण्ययन्ति गगनं वृक्षाः सपक्षा इच ।
एतेन क्रियते युगान्तपवनप्रावन्धमाकस्मिफं
 दुवीतेन विनन्वताऽतिरयतः सर्वे जगज्वङ्गमम् ॥ १६ ॥

 पझ---( स्वगतम् ) नृनमायाति सुरासुरपरिवारो मुरारिः । नृनमन्वेति तं मन्दराद्रिः, यदेप भीपणः पवनोत्पातः ।

 लक्ष्मीः-( पपनवेगनाधां नाटयन्ती ) दृद्धी हद्धी सहीओ णएध मं पिदुणो महोअहिणो उच्छंगं । मए खु भअवदीए कच्चाअणीए चारंचारं कअविविहरअणपूआए वेलावण्यकुसुमपूआणिमित्तं तादं अव्भत्थिअ इध आगदं । इध अ एअं फलं संवुत्तं [४]


  1. दृष्टिः वाहाकुलिता त्वयि ध्यानं सुनिर्भरं नवरं तत् !
    फमलनयन ! यमलामनुकम्पस्व विमलसद्भवाम् ॥
  2. प्रियसखि ! तव प्रवर्धनु काममयो मधुमथे सद्भावः ।
    निध्कामलयसुलभा मा मुर्त्ति झटिति प्राप्नुहि ॥
  3. सुभग पुरुपोत्तम ! प्रेक्षस्व भर्तृदारिकामक्त्तिम् ! भत्तिगृघः स्वठु त्वं झटिति प्रत्यासन्नो भप ।
  4. हा धिरु हा भिरु ! सरट्यः ! नयत मां पिकुर्महोदधेः उत्सङ्गम् । मया खलु भगपन्याः कात्यायन्याः वारं यारं कृतविविधरत्नपूजया वेलावनकुमपूज्ञानिमित्तं तातमभ्यर्घ्य अग्रागतम् । अत्र घ एतत्फलं संवृत्तम् ।