पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
समुद्रमथनाभिधानः समवकाग्ः


 लक्ष्मीः--(सलनं सस्मिदम्) सहि ! ण तुर्म पुच्छिस्सं । पिअसहि लज्जे ! फधेहि एदे दे भसला जे मअरंदजीवा सुणीअन्ति[१] ? ।

 लजा-अघ इं[२] ? ।

 धृतिः पिअसहि ! अवचिदाइं पहदाहं कुसुमाहं । अंचीअदु संपइ भअवदी भवाणी[३]

 लक्ष्मीः-आणीअन्तु परिअणादो पूओवरणाइं [४] । ( धृतिस्तया करोति )

( लक्ष्मीः पार्वतीपूजां नाटयति )

 लज्जा -( सप्रार्थनम् )

तह अंचिदासि पव्वइ ! लच्छीए विविहकुसुममालार्हि ।
अंचेदु तुह पसाए जह कण्हं णअणकमलेहिं[५] ॥ १२ ॥

 धृतिः-(सद्दर्पम् ) पिअसहि ! लच्छि ! दिट्टिआवडठसि । पेच्छामि तुह वाहुलअं वामं पप्फुरन्तं । पच्चासन्नं पिअदंसणं पिसुणेदि [६]

 लक्ष्मीः-(सलञ्जरिमतम्.) अवेहि अवेहि[७] । ( इति कुसुमेन ताडयति )

 पद्म०--( स्वगतम् ) दंसेमि एदरिंस अवसरे कण्हचित्तवडं इमीए । ( सहुसोत्थाय ) देवि ! पुज्जीअदु एदं कण्हस्स रूवं णअणकुसुमेहिं कुसुमेर्हिपि[८]

( इति चित्रपटमर्पयति )


  1. सरिस ! न त्वां प्रक्ष्यामि । प्रियसखि लज्जे ! कथय एते ते भसला ये मकरन्दजीवाः श्रूयन्ते ।
  2. अथ किम् ? ।
  3. प्रियसरिस्र ! अवचितानि प्रभूतानि कुसुमानि । अर्च्यतां सम्प्रति भगवती भवानी ।
  4. उमानीयन्तां परिजनात् पूजोपकरणानि ।
  5. तथा अचितासि पार्वति ! लक्ष्म्या विविधूकूसुममालाभिः ।
    अर्चयतु तव प्रसादात् यया कृष्णं नयनकमलैः ॥
  6. प्रियसखि लक्ष्मि ! दिष्टया वर्धसे । प्रेक्षे तव वाहुलतां वामां प्रस्फुरन्तीम्। प्रत्यासन्नं प्रियदर्शनं पिशुनयति ।
  7. अपेहि अपेहि ।
  8. दर्शयामि एतस्मिन्नवसरे कृष्णचित्रपटमस्यै । देवि ! पूज्यतामेतत्कृणस्य रूपं नयनकुसुमैः कुसुमैरपि ।