पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
वत्सराजप्रणीतरूपम्सङ्ग्रद्दे


 निप्ठुरकः-क पुनस्तव भर्त्तृदारिका ? ।

 पद्मकः-भअवं ! सुट्टु मे तावेण उत्तम्मदि भट्टिदारिआ[१]

 पझ--चिट्टदि समुद्दमज्झम्मि[२]

 निष्ठु०-( सोपहासम् ) या समुद्रमध्ये तप्यते सा यदि मण्डले विगतसन्त्तापा भवेिप्यति ।

 पद्म०--( सरोपम् ।) भअवं! णामोचिदं मन्तेसि ण दंसणोचितं। भअवन्तो खु करुणापरव्वसा मन्तेर्हि तन्तेर्हि दूअत्तणेर्हि पि कामुआणं पि कामाइं संघडायेन्ति[३]

 निष्ठु०-( सन्तोधम् ) आः पाप ! किमालपसि ! । कधमहं पुण्डरीकाक्षप्रसादमन्त्रमपहाय त्वद्भर्तृदारिकायाः स्मरसिन्द्धिमन्त्रमाराधयिप्ये ।

 पद्दा०--( सप्रश्रयम् ) अय्य ! मा कुप्य । जम्मन्तरे खु तुह मंतेहि भअवं कमलणअणो पसन्नो भोदि । देवीए उण समुद्दसुआए दूअत्तर्ण विरअन्तस्स सहसच्चिअ समीहियं दइस्सदि[४]

 निप्टु०-( सोपद्दासम् ) रे रे मूर्ख ! न तवैवं व्याहरतो व्रीडा न च मे क्षृण्वतः । कथं नु जूलमानुपीसमागमे सकलजगदीशो भगयान्यैकुण्ठ एय समुत्कण्ठते । त्वद्धर्तृदारिकाया अपि महानयमुपहामो यत्तत्र निविहेयमासक्तिः । नहि वापोमरालिकायाः पितामहमरालः प्रेमपात्रं भवितुमर्हति ।

 पझ---( सगर्पम्) अय्य ! मा एवं-

हत्थीण सव्वदसणं मोहणमंनं य जयइ सोहग्गं ।
वुहिहइ णं समुहे लच्छीपेम्मेण गोविंदो[५]


  1. भगवन् ! सुट्ठु मे तापेन उत्ताम्यवि मर्तृद्मारिका ।
  2. तिष्टति समुद्रमप्ये ।
  3. भगवन् ! नामीचितं मन्त्रयमि, न दर्गनोचितम् । मग्गवन्वः खदु करणापरवशा मन्यैः तन्वैः दूतत्वैरपेि कामुकानामपि फामान् मष्टयन्ति ।
  4. आर्यः ! मा कुप्य । अन्मान्तरे खलु मन्प्रै भगावान् फमलनयनः प्रसन्नो भदति देव्याः पुनः सृमुद्रमुवायाः दूतन्वं विरच्पयतः म्रदसैव यमीहितं दास्यति ।
  5. आर्य ! मैवम् । क्रीत्रां सर्वदशनं मोहनमन्प्र इग् सयटि मौभाम्यम् ।

    मुष्ट्रति ननु समुद्रे लदमीप्रेम्णा गोघिन्दः ॥