पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
समुद्रमथनाभिधान समवकार


धारणं । अहह ण कअं सिंधुणाहमहादेवीए गंगाए सोहणं जं लच्छीए अग्गदो वण्णिदा तहा तहा विन्हुगुणा, चङ्ढाविदो अ तर्स्सि पेम्माणुवंधो । अहवा अलं मे खेएण । को एअस्स कज्जसिद्धीए संसओ, जर्हि गंगादेघीए मणं पत्तिआअदि । ता इह वेलावणम्मि खण वीसमिअजाम्नि ।( क्षण पिश्रम्य स्मरणमभिनीय ) अये गंगादेवीसमप्पिद विन्हुचित्तवडंपि दाव गडुअ दंसेमि लच्छीए,जाव ण सा चेलावली समेदि । सा खु मह पेसणसमए पिदरं समुइं वेलावणागमणत्थं पुच्छन्ती आसि । अहंपि णिअचीसामसुहलालसो णिट्टुरोव्व र्णिदिदो य्येव संचुत्तो ।

( नेपथ्ये सरोपम्)

 आः! क एप मूर्खे व्याहरति निष्ठुर इव निन्दित एवेति । निरूपयरे पाप ! निरूपय अस्ति तवैवं व्याहरतो रसना न वेति ।

 पइकः-( सभयम्),आः ! को एस अकारणं कुप्र्प[१]दि ? ( इति तत इतोऽवलौकते )

( तत प्रविशति कुद्धो भगवानिष्ठुरक )

(निष्टुरक सक्रोध पुनर्निरूपयेत्यादि पठति )

 पझकः--( स्वगतम् ) अये भअवं एसो कुप्पदि । णूणं णिट्टरेत्ति एदस्स णामसमाणदाए एसो कुप्पदि । ( प्रकाश सप्रश्रयम्) भअवं ! पणमामि तुमं । कर्हि मे णिारचराहा जीहा गम्मिस्सदि । अहं खु करुणाविरहिदं णिट्ठुरेत्ति अत्ताणं णिंदेमि[२]

 निष्ठुरकः---( स्वगत सवैलक्ष्यम्) अये आत्मानं नैष्टुर्यादसावुपालभते । ( प्रकाशम् ) भद्र । किं पुनर्भवानेवमात्मानमुमालभते ।


अहह ! न कृत सिन्धुनाथ महादेव्या गङ्गया शोभन यल्लक्ष्म्या अग्रत वर्णिता तथा, तथा विष्णु गुणा वर्धार्पितश्च तस्मिन् प्रेमामुपन्ध । अथवा अल मे खेदेन । क एतस्य कार्यसिद्धया सशय यन्र गङ्गादेव्या अपि मन प्रत्यायति । तदिह वेलावने क्षण विश्रम्य यामि । अये । गङ्गादेवीसमर्पित विष्णुचित्र पटमपि तद्रत्वा दर्शयामि लक्ष्म्यै यावन्न सा वेलावली समेति । सा खलु मम प्रेपण समये पितर समुद्र वेलावनागमनार्थ पृच्छन्ती आसीत् । अहमपि विजविश्रामसुखलालसो निष्ठुर इन निन्दित् एव सवृत्त ।

  1. आ ' फ एपोऽकारण् कुप्यति '? !
  2. अये भगवान् एप कुप्यति । नून निष्ठुरति एतस्य नाप्नसमानतया एप कुप्यति । भगवन् । प्रणमामि त्वाम् । कुत्र मे निरपराधा जिह्वा गमिप्यति । अह खलु करुणाविरहित निटुरमिति आत्मान निन्दामि ।