पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
वत्सराजप्रणीतरूपकसङ्गहे


ग्रत एव द्वादुशमृासेपु परमैश्वर्यभाजनं भवन्ति । तद्विसृश्ट्य विज्ञपयामि ( क्षणं विचिन्त्य सहर्षम् )

युप्माभिर्यौग॒पद्येन सर्वकामार्धसिद्धये ।
परमर्द्दिनरेन्द्रो या समुद्रो वा निपेव्यताम् ॥ ४ ॥

 सूत्र°--(सहर्पम् ) साधु दृष्टं साधु स्मारितम् । कविवत्सराजविरचितसमुद्रमथनसमवकाराभिनयेन नः परमर्द्दिदेव एव पूरिताशेपमनोरथः समुद्रो भविप्यति ।

( नेपथ्ये )

 एवन्नेदं । समुद्दादो घ्येय सव्वे मणोरहा णिव्वहन्ति[१]

 सूत्र०-( स्वरप्रत्यभिज्ञानमभिनीय ) अये ! पद्मकोऽयं देव्याः समुद्रदुहितुर्विश्रम्भभृमिर्व्याहरति । तदेहाद्यावामनन्तरकरणीयं सम्पादयावः ( इति निष्कान्तौ)

( प्रस्तावना )

(ततः प्रविशति पद्मफः )

 पझकः-एवं नेदं । स[२] मुद्दादोय्येय सव्वे मणोरहा णिव्वहन्ति | कथिदं खु भे गंगादेथीए जहा किर सञ्वे सुरा असुरा अ विथिहलाहसमूसुआ महुमहपमहणाहवम्भेहिं सह मंतिऊण मंदरमंधाणेण जलहिमहणफाणिच्छआ संयुक्ता । ता तत्थ फलिस्सदि लच्छीए महुमहम्मि पेम्मफप्पलआ गए वि विन्टुपदीए दंसिदा विन्हुणो आलिहिअ लच्छी । सुट्ठु उघांठिदो चैउंठो । ता महणाणत्थेवि अत्थि एसो अत्थो जं लच्छीए फलिस्सदि मणोरहो । एसा खु भअवदी गंगादेवी समुद्दवल्लहा पावणाणं शिरोमणी संभुसीसम्मि विन्ष्नुपअम्मि माहप्पेण थिहिहरूवा सव्यत्त न्पिट्टदि । ( मखेदम् ) कह उण लच्छीए ता जीव-


  1. एवं न्विदम् । समुद्रादेव संर्वे मनोरयाः निर्वहन्ति ।
  2. समुद्रादेव सर्वे मनोरयाः निर्यहन्ति । फपापितं खलु मे गङ्गादेव्या यधा किल सर्वे मुग अमुग अपि पिपिहलाभममूत्नु का मपुमदन्प्रमपनायन्द्रप्रमिः मह मन्दग्मन्यानेन जलधिमयनकृतनिक्ष्चपाः संवृताः । तत्तप्र पडिव्यति xxxxx xxxxxx xxxxxx । गतयापि xxxxx दर्शिता xxxxxxxxx लश्गीः । मुघ्ठु xxxxx xxxx xxxxxxxx xxxxx xxxxx। xxxxxxx xxxxx xxxx xxxxx xxxx xxxxx xxxxxx xxxxx xxxxxxx xxxx xxxx !।