पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अमात्यवत्सराजविरचितरुपकसङ्ग्रहे

समुद्रमथनाभिधानः समवकारः


गङ्गघरो रुचिरशीतकराभिरामो
 भालाक्षिवहिनिभसम्भृतवडवाग्निः ।
विभ्रद्विपं सुविपमं गुणरत्नरम्यो
 भर्गः समुद्र इव वर्द्धयतु श्रियं वः ॥ १ ॥

 अपि च ।

 ताः पान्तु वः शिखरदन्तुरमन्दराद्रि-
  व्यालोडन्व्यतिकराद्वमयोऽम्वुराशेः ।
 यद्वेगविल्कवनया गलितापवादं
  श्रीर्निर्तरं मधुरिपोः परिरम्भमाप ॥ २ ॥

( नान्द्यन्ते सूत्रघारः )

 सूत्रधारः-( प्राचीमवलोक्य सद्दर्पम्) अये प्रागल्भ्यमाससाद्प्रत्यूपसमयः ।

 तथाहि----

 अभ्युत्थिता परिलसत्कमलाकराब्धे-
  र्लक्ष्मीः सहस्त्रकरमण्डलमभ्युपैति ।
 तन्मध्यवर्त्तिनुरवैरिमुखारविन्द -
  सन्दर्शनोत्सवसमुत्सुकतां गतेव ॥ ३ ॥

 ब्राह्म एव मुहत्तै चाहं विवुद्धः । न च मया किञ्चिदात्महितं विचिन्तितम् । क्ष्रूयते हि स्मार्त्तेभ्यो "ब्राहो मुहर्त्ते उत्थाय चिन्तयेदात्मनो हितम् " इति । तदिदानीमपि चिन्तयामि । ( नेपध्यामिमुरप्रमवलोक्य ) क इहास्मदीयः ? ।

( प्रविश्य )

 स्थापकः-( सप्रश्रयम्) अहमस्मि । समादिशतु मां भावः ।

 सूत्र०-(सहपम् ) दिष्ट्या सम्प्राप्तोऽसि । त्वमेव नः परमो हितस्तद्विमृश्यतां, द्वादशापि भ्रानरः कथमिव ययं युगपत्कृनकृत्या भवामः ।

 स्थापकः--( सहर्ष शिरोऽवधूय ) अहो भावस्य सौभ्रात्रम् । दुप्प्रापक्ष्चैप मनोरथो भाघस्य भाग्यसम्पदैव समासाद्यते । आदित्या अपि द्वाद्शा पर्या-