पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीयव्यायोगः


 अर्जुनः-( स्वगर्त सहर्पम्.) दिप्ट्या शराच्छाद॒नविभीपिकयोपशान्तः प्रत्यूहभूतोऽप्सरःसमागमः । तपःसाघनतपनविम्वदर्शनाय धृतं च छिद्रमेकम् ।

 सिद्धा - ( साक्ष्चर्यम् ) अहो तव हस्तलाघवम् ! । पश्य ! --

अविरलशरजालैश्छमन्यौन्यलग्नै-
 र्दिनपरिवृढविम्वव्यक्त्तये कृप्तरन्ध्रम् ।
उपरि चतुरचौरैर्दत्तसन्धिप्रकारं
 सदनमिव - विक्ष्वमेतद्विभाति ॥ १४ ॥

 अर्जुनः --- सखे सिद्धादेश । समदिश तौ निजकिरातौ यथेह न कक्ष्चिदविज्ञातः समापतति ।

 सिद्धा (नेपथ्यामिमुखमवलोवय ) सखे शार्दूल  ! सखे कण्ठीरव ! ।

 उभौ -- ( प्रविश्य ) आणवेदु महाभा[१]ओ ।

 सिद्धा ----भद्रौ । तिष्ठतमवहितौ भवन्तौ परतः । मा कक्ष्चिदिहाविदितः समापततु ।

 किरातौ --- हंदो वि अ ससणेण समगमिस्सदि । (निष्त्रम्य पुनः प्रविश्य ) अज्व ! महामुणी कोवि मुणिजुअलजुत्तो समेदि[२]

 अर्जुनः --- ( सादरम् ) समागच्छतु महर्ति: ।

 किरातौ जहा आणवेदि सा[३]मी । (इति नित्त्र्कामतः )

(तत: प्रविशाति ययानिर्दिष्टो मुनिवेषो महेन्द्रः )

 महेन्द्रः - (xxxxx xxx xxx) xxxx xxxxxxx संदर्शनम् । ( सानुतापम् ) वञ्चितानि परं मया वेपान्तरतिरोहितानीतरविलोचनानि । ( सकरूणम् ) अथवा साधु संवृत्तम् ।

सूनोर्वत्र्कसरोजदर्शनसुधास्वादेन दरीकृतै-
 रप्यक्ष्णां निचयैर्ममाघ विजितं तैरेच गुप्तात्मभिः ।


  1. आज्ञापयतु महाभागः ।
  2. इन्द्रोऽपि च शासनेन समगमिप्यति । आर्य ! मद्दामुनिः कोऽपि मुनियुगलयुक्त्तः समेति ।
  3. यथा अज्ञापयति स्वामी।