पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
 


(कपटकेलिः विहस्य ज्ञानराशेमुर्रवमीक्षते )

 पारावतः-अरेरे तुमं उज्झाणवालो ? ।

 कौण्डिन्यः-अघ इं' ? ।

 कोकिलः-पारावआ ! जं अत्ता णिहुअंहसिऊणभअयदो मुहं पेक्स्वदि, तां एसोय्येव सो एदस्स दुदीओ कोंडिण्णो । (इति सहसोपसृत्य तमपि धारयति )

 पारावतः-एसो वि एदस्स भअवओ । इघ ता समअं चिअ दोन्हवि भोदु सिद्धी ।

( इति योगपट्टाभ्यां द्वयोरपि कण्ठो संदानयत्तः )

 कौण्डिन्यः-( साकन्दं दीर्घे निःश्वर्स्य) णिअणिअट्टाणेसृ चिट्टन्तु णिहाणाइं । किलिम्मदु दालिद्ददूमिओ लोओ । उचरमदि नाणारासी ।

 कोकिलः-( सस्पृदम्) रेरे जाणादि तुह उचरमदि णिहाणाइं ? ।

 कौण्डिन्यः-को न एत्थ एदिणा कअत्धीकदो ? ।

 कोकिलः-( सद्दसौपमृत्य ) भअवं नाणरासे ! अनुगेन्हसु अम्हे ।

 ज्ञान०-( स्वगतम् ) साघु कौण्डिन्य ! साधु ! तदेवं तावत् । (प्रकाशम्) वत्स ! आर्त्तोऽयं प्रलपति क्रियनामस्मासु समीहितम् ।

( कोकिलपारावतौ योगपट्टौ विहाय पदयोः प्रणिपत्य )

 उभौ-पसीद्दु पसीददु अय्यो । फरेसृ अम्द्दे अदलिद्दे ।

 ज्ञान०-वत्सौ ! क्षान्तं मया । क्षमाघना हि मादृशाः । परोपकार ए-