पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
हास्यचूडामणिः प्रहसनम्


 शिष्यः-( निप्कम्य पुनः प्रविश्य ) एदाडं उवअरणाइं । आलिहदु उअज्झाओ[१]

 ज्ञान्०-(भूर्जत्वचमादाय वशीकरणुमन्त्रमालिख्य सु॑वृत्य) चत्स कौण्डिन्य ! चन्दनपङ्कगोलेन वीजवत्कृत्वैनमानय यथा परिधाय विज्वरो भवामि ।

 शिष्यः-( लिखिततमादाय परिक्रम्य ) अये पेच्छामि दाव किं 'इध आलिहिदत्ति । (उन्मोन्य,वाचयित्वा सस्मितम् ) अये मन्ताणन्तरं मदनसुंदरी मे वशीभवत्विति लिहिदं । ता ण इदं सहिस्सं । अहंपि माणसुंदरीसमागमासाए जीविदं धारेमि। ता एवं दाव । ( उन्मृन्य कपटकेलिर्मे वशीभवत्विति समालिख्य तथैव संवृत्य चन्दनपङ्केन वीजवत्कृत्वा पुनः प्रविश्य ) घारेदु एदं उअज्झाओ[२]

(ज्ञानराशि वीजमादाय नाटयेन परिदधाति )

 शिष्यः-( सहर्पाक्ष्चर्यमित्र ) कधं मुहुत्तमेत्तेय्येव जरविमुको व्य उअज्झाओ लक्खीअदि[३]

 ज्ञान०-( स्वगतम् ) बहुधानुभूतसद्यस्कफलोऽयं मन्त्रः ॥ प्रत्यासन्नश्चायं विपविपमशीलः शिप्यः । तदेर्व तावत् । ( प्रकाशम् ) चत्स कौण्डिन्य ! कृतो मन्त्रप्रयोगः ( तदिदानीं ज्वरविजयिनीं भगयतोऽभ्यर्चनां चिकीपमि । तदानीोयन्तां विविधवर्णसौरभ्ययैभवानि कुसुमानि

 शिष्यः-ञ्ज्तं उअज्झाओो आणवेदि । ( इति निष्क्म्य स्वगतम् ) जाणिदो प्र्येच मये उअज्झाओो ता किं मे कुसुमेर्हि ( एदं य्येव चलदलतरुसिहरं आरुहिअ णिारूपमि सव्वं ।[४] ( इति तथा करोति )

 ज्ञान०-(पुरोऽवलोक्य सहपैम् ) अहह ! फलितं मन्त्रप्रभायेन यदियं गृहोतकुसुमताम्बूलादिप्राभृतका कपटकेलिर्मदनसुन्दरीदूत्येऽत्र समागच्छति ।


  1. एतानि उपकरणानि आलिखतु उपाध्यायः ।
  2. अये प्रेक्षे तावत्किमवालिरिवतमिति । अये ! मन्त्रानन्तरं मदनसुन्दरी मे वशीभवत्विवति लिखिनतम् । तन्नेदं सद्दिग्ये । अहमपि मदनसुन्दरीस्रमागमाशया जीवितं धारयामि । तदेवं तावन् । धारयतु एतदुपाक्ष्याय ।
  3. कथं मुदूर्तमाने एव ज्वरविमुक्त्त इव उपाध्यायो लक्ष्यते ।
  4. यदुपाप्याय आज्ञापयति । ज्ञात पव मया उपाव्यायः तत्किं मे कुसुमै । एतदेव चलइलतरुशिखरमारुझ निरुपयामि सर्वम् ।