पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वत्सराजप्रणीतरूपकसङ्गहे


 अर्जुनः ( आकर्ण्य ) कथं निकटावत्तरणानि व्योमतो विमानानि ! । ( सखेदम् ) अहो मे संसोढबाह्यरिपुपराभवस्प दुःसहशारीररिपोः कुसृमायुधस्य सर्वङ्कपो दुष्प्रतीकारः पराभवः समुपस्थितोऽयम् । एताह्यप्सरसः कुसुमायुधस्य महायुधम् ।

 ( सवितर्कम् )

पृपत्कव्यापारः प्रभवति पुरन्ध्रीपु कतमः
 प्रयुक्त्तः शापग्निः क्रशपति तपःकोशनिचयम् ।
तदेता: प्रत्यग्रस्मररसमहानाटकनटी-
 निंराकर्त्तु शक्त्तो भवति क उपायः सुरवधूः ॥ १२ ॥

 तदेवं तावत् । ( प्रकाशम् ) सखे सिद्धादेश ! शशाङ्कशेखरप्रसादफलतप:- परायणस्प न युज्यते सुरसुन्दरीदर्शनम् । तदिहोपरिप्टादिपुपटलमपं वितानं वितनोमि ( इति तथा करोति )

 सिद्धा०-(समन्तादवलोक्य साश्चर्यम् ) महाभाग सव्यसाचिन् ! बहुशोऽनुभूतानि मया धनदसदने महानिधानानि । अननुभूतमिदं ब॒टुनिघानुंं धूमुर्निधानं मया | नह्येकधनुपा द्विभुजेन परिमितशरेण धन्विना कर्मैतद्विघीयत ।

( नेपथ्ये )

किं पातालमगाद्विहङ्गमपतिस्तत्र्नासवित्रासिताः
 प्रोत्सर्पन्ति सरीसृपाः परिलसन्निश्वासशव्दोर्मयः ।
स्वैरी किन्नु दिवापि नृत्यति शिवस्तन्मौलिगङ्गाजल-
 व्याविद्धस्य ललाटनेत्रशिखिनो धूमैः किमुजृम्भितम् ॥ १३ ॥

( पुनर्नेपथ्ये )

 आः कोऽयं कुतर्कः ! । ननु व्यक्तमेव लोलन्ति नाराचमालाः, व्यावर्त्तन्त वि॒मानानि॒ । मा कदा॒चन मापामपमहासुरसन्निपातोऽपं भविष्पति । तदिदृदानीमपथ्यमेव मुनिजनोपसर्पणमप्सरसाम् । पुरन्दरानुसरणमेव शरणम् । स एवैतदद्भुतानुरूपं यत्किञ्चित्करिप्यते ।

 सिद्धा०-( विभाव्य ) पर्थ ! निवर्त्तितान्येव विमानानि पाकशासनसचियैः ।