पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
वत्सराजप्रणीतरूपकसङ्ग्रहे


 ज्ञान०-कौण्डिन्य ! इतश्चेतो गत्वा त्वमुपश्श्रुतिमानय ।

 शिष्यः-( निष्कम्य पुनः प्रविश्य ) खअं जाहि रे चेडा खयं जाहि[१]

 मुहूरकः-( ससंरम्भमुत्थाय ) आ: ! कीस रे खमणआ ! मं अक्कोससि? । चिट्ट चिट्ट तुहय्येव मुंडेण केवलीपुत्थअपूअं करेमि[२]

 शिष्यः-( सभयम्) अव्वह्मण्र्ण अव्वह्मण्र्ण । उवस्स्उदी खु मप एसा आणीदा । ण हु ण हु तुमं अक्कोसेमि[३]

 कपट०--मुग्गरञ्आ ! ण संवरसि अत्तणो मिच्डदुआरं मुहं[४]

 ज्ञान०-सौम्य ! तिष्ठ तिष्ठ नापमाक्रोशः । उपश्ठुतिरियम् । तत्त्वमेवेदानीमुपश्श्रुर्ति गृहीत्वा समागच्छ ।

 मुद्गरकः-वंचेसि रे वंचेसिं[५]

 ज्ञान०-(साशङ्कमिव ) आः किं प्रलपसि ? ।

 मुद्ररकः-अय्य ! एथं मए आअण्णिदं[६]

 ज्ञान०-( लिस्वनाभिनयं कृत्वा ) कौण्डिन्य ! यकवर्गीयोऽयंxघकारः ।

 शिष्यः-अहं उण सवग्गीयं जाणेमि[७]

 ज्ञान० --- तदस्य कति मात्राः ? ।

 शिष्यः --- पञ्च ।

 ज्ञान० --- अनुखारस्य कति भवन्तु ।

 शिष्य० --- जेत्तीओ लिहिदुं पारेसि[८]


  1. क्षयं याहि रे चेट ! क्षयं याहि ।
  2. आ: किं रे क्षमणक ! ! मामाक्रोशसि ? । तिष्ठ तिष्ठ तवैव मुण्डेन केवलीप्स्तकपूजां करोमि ।
  3. अन्नह्मण्यमन्रह्मप्यम् । उपक्ष्रुतिः खलु मया एपा आनीदा । न खलु न खलु त्वामात्र्कोशामि ।
  4. मुद्ररक । न संवरसि आत्मनो मृत्युद्वारं मुखम्
  5. वश्चयसि रे वञ्चयसि ।
  6. आर्य ! एवं मयाऽऽकर्णितम् ।
  7. अहं पुनः सवगीयं जानामि ।
  8. यावत्यः लिखितुं पारयसि ।