पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
3२४
वत्सराजप्रणीतरूपफसङ्कहे


( चेटस्तथा कृत्वोपगम्य)

 चेटः-अत्ता दुवे केवि इघ मुंडिदमुंडा वाआकलइं कुणन्ति । ज एक्को भणदि तं अवरोवि तस्स कए पडिभणादि ।[१]

 कपट०--मुग्गरअ ! सो भयवो सिस्स अज्झावअन्तो चिट्ठदि । ता इहययेव चिट्ठम्ह याव से अज्झअणं समप्पदि[२] । ( इति तया कुरुतः )

( ततः प्रविशति शिष्यमध्यापयन्भगवान्कौण्डिन्यः )

 ज्ञानराशिः-अयि ! कंठगतौ क्ष्लोकौ तवेमौ सवृत्तौ ? ।

 शिष्यः-नाणरासे ! उअरगदाविमे संवुत्तां [३]

 ज्ञानराशिः-( सक्रोधम्.) मूर्ख ! नामग्रहणेन मां व्याहरसि ।

 शिष्यः-किं तुह नामग्गहणेण पावं भोदि [४]? ।

 ज्ञान०-धिङ्भूर्ख ! न गृह्यते गुरूणां नाम ।

 शिष्यः--ता कधं सेलाणं णाम गेन्हइ[५]

 ज्ञान० --- विघादानादिना गुरवो नतु प्रथीयास: । उपाघ्यायपादा इत्येचाहं त्वया व्याहार्यः ।

 शिष्यः-उअञ्झाअ ! उअरगदाविमे संवुत्ता ते दुवेवि सिलोआ ।

 सुष्णादु भवं[६]

आलोक्य सर्वगात्राणि विचार्य च पुनः पुनः ।
इदमेकं तु निप्पन्नं ध्येयो नारीजनः सदा ॥ ११ ॥

 ज्ञान०-( सक्रोधम् ) धिङ्यूरर्व ! वणविपययेण विप्लावितवानसि ।


  1. अम्य ! द्वौ कावपि अत्र मुण्डितमुण्डौ वाचाकलहं कुर्वतः । यदेको भणति तदपरोऽपि तस्य कृते प्रतिभण्गति ।
  2. मुद्भरक ! स एव भगयान् शिष्यमध्यापयन् तिप्ठति । तदिहैव तिप्ठवः याचत्सोऽष्ययनं समर्पयति ।
  3. ज्ञानराशे ! उदरगताविमौ संवृत्तौ ।
  4. किं तव नामग्रहणेन पापं भवति ? !
  5. तत्कर्थं शैलानां नाम गृह्यते ? ।
  6. सुपाघ्याय ! उदरगताविमौ संवृत्तौ तौ द्वावपि क्ष्लोकौ ।