पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
वत्सराजप्रणीतरूपकसङ्ग्रहे

स्स घरअणस्स अणत्थपरंपराओ पत्थावअन्ती ।( प्रकाशं सखेदमिव ) हद्धो हद्धी अत्ता किं एदं संवुत्तं । ण तहा मं बाधेदि अत्थणासो जहा अज्जुआ वि मुसिदत्ति पराहवो । पा हु अग्गी केणवि दद्धो सुणीअदि । अहचा दिव्वाहीणा घणहाणी । णत्थि पराहचो । तहा अ-----

जाणंताण समक्खं णाअरलोआण मुसइ सव्वस्सं ।
हेलाए अम्ह अत्ता कह चोरो अत्तिआसरिसो ॥ ८ ॥

 कपट०-मोग्गरअ ! सव्वस्स पणासे को एस वक्कक्खरकालो पदिआरो दाच कीरदु[१]

 मुद्गरकः--पदिआरं करेमि । ( आकाशे लक्ष्यं यद्धा ) हंहोः लोअवाला ण भविस्सध ण भविस्सध जं अत्ताए धम्मपराए परिमुसिदं चत्यु उपेक्खघ [२]? ।

 कपट०-चेडा चेडा ! किं असंयद्धं मन्तेसि[३] ? ।

 चेटः-संवद्धं मन्तेमि । दिट्टिआ एसा माआवंचिदसअलभुअणा अत्ता चोरेहिं परिमुसिदा[४]

 कपट०-( सक्रोधम् ) मोग्गरअ ! ण संवरसि अत्तणो मिञ्चुदुआरं मुह[५]

( इति चपेटेन ताडयति )

 चेटः-( सवैलक्ष्यमपसृत्य ) अत्ता संबद्धे असंवद्धे वि कुप्पसि । ण तए सह गमिस्सं[६]


हताशा मुहूर्तमात्रमपि उपरमति अस्मादृशः गृहननरय अनर्थपरम्पराः, प्रस्तावयन्ती । हा धिकू हा घिक् अम्ब ! किमेतत् सृं त्तम् । न तथा मां याधते अर्थनाशो यया आर्याऽपि मुपिता इति पराभवः । न खलु अग्निः फेनापि दुग्धः श्रूयते । अयवा दैवाधीना धनहानिः । नास्ति पराभव । तथा च-

ऽताततां ममक्षं नारारलोकानां मुप्णाति सर्वस्वम् ।
हेलया अस्माकमम्वा कथय चौरः अम्बासदृशः ॥

  1. मुद्ररक ! सर्वस्य प्रणाशे क एप वक्राक्षरकालः ! प्रतीकारः क्रियताम् !
  2. प्रेतिकारं करोमि ! हंहो लोकपाला न भविष्यत न भविप्यत यदम्वाया धमैपराया वस्तु परिमुपेक्षघ्वम् ।
  3. चेट चेट! किमसंवद्धं मन्त्रयसि ? ।
  4. संवद्धं मन्त्रयामि । दिप्टट्या एपा मायावञ्चितसमुदना अम्वा चौरैः परिमुपिता ।
  5. मुद्भरक ! न संवरसि आत्मनो मृत्युद्वारं मुखम् ।
  6. अम्ब ! सम्वद्धे असम्वद्धेऽपि कुप्यसि । न त्वया सह गामिय्यामि ।