पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
हास्यचूट्टामणिः प्रहसनम्


भुअंगे अणुरज्लदि । एदाए चोरिआए एसम्हृघरे कलहो विपत्थाविदो । ( प्रकाशम् ) कुसृमिए ! ता कस्स वि नाणिणो मुहेण एदं पयासइस्सं । अत्थि इत्थ जिण्णुज्जाणमढम्मि केवलीनाणनिउणो नाणरासी नाम भअवो । ता पुच्छिटुं गमिस्सं । जग्गयेसु मुग्गरअं जहा एसोवि अणुअरो भोदि ।

 कुसु०-मुग्गरअ ! मुग्गरअ ! जग्गेसु जग्गेसु । ( चेटस्तथैप शेते ) वाढं खु दट्टो एस णिद्दोरईए । नीलकंठो जइ इमं जग्गावेदि[१]

 कपट०-अहं जाणेमि एदस्स कए कण्णजावं । मोग्गरअ ! मोग्गरअ ! जग्गेसु जग्गेसृ | आणेसृ तं सुचकिखदं कडुय मइरं[२] !

 चेटः-कृसृमिए ! गेन्ह गेन्ह भाअणाई [३]

 कपट०--वच्छ मुग्गरअ ! अहं तुमं पि दाव गच्छम्ह याव कुसृमिआ भाअणाइं पक्खालिअ आणेदि[४] । ( इति परिकातः )

 चेटः--अत्ता किं उण अण्णदो कुदोवि चलिदासि[५]

 कपट०--( सविपादम्) मुग्गरअ ! ण सुदं तए अज्च अत्तणो घरघुत्तन्तं । तं खु चिरआलसंचिदसत्र्वस्सं अज्ज चोरेहिं मुसिदं । ता उज्जाणमढवासिणं केवलीनाणणिाउणं भअवन्तं नाणरासिं पुच्छिदुं गमिस्सं[६]

 चेटः-( स्वगतं सद्दर्पम्) [७]जीवध रे चोरआ ! जीवघ ! । सुहपरिणामो भोदु तुम्हाणं एस वावारो । ण हु एसा हआसा मुट्टत्तमेत्तंपि उचरमदि अम्हारिस-


भुजङ्गे अनुरज्यूते ! एतया चैरिकया एपोऽस्मद्र्टद्दे कलहो विप्रस॒तावितः । कुसुमिके ! तत्क॒स्यापि ज्ञानिनो मुखैनैतत् प्रकाशयिष्ये ! अस्ति अत्र `जीर्णोद्यानमठे केवलीज्ञाननिपुणो ज्ञानराशिर्नाम भगवान् । तत्प्रष्टुं गमिष्ट्यामि । जागरय मुद्ररकं यथा सोऽपि अनुचरो भवति ।

  1. मुद्गरक । मुद्ररक! जागरय जागरय ! याढ खलु एप दष्टो निद्रोरल्पा । नीलकण्ठो यदीमं जागरति ।
  2. अहं जानामि एतस्य कृते कर्णजापम् । मुद्गरक ! मुद्गरक ! जागृहि जागृहि । आनय वां स्वास्वादितां कृत्वा मदिराम् ।
  3. कुसुमिके ! गृहाण गृहाण भाजनानि
  4. वत्स मुद्ररक ! अहं त्वमपि तावद्भच्छाव, यावत्कुसुमिका भाञ्जनानि प्रक्षाल्य आनयति ।
  5. अम्व ! किं पुनरन्यतः कुनोऽपि चलितासि ।、
  6. मुद्भरक !न श्रुतं त्वयT अद्य आत्मनो गृहवृत्तान्तम् । तत्खटु चिरकालसञ्चितसर्वस्वमद्य चौरैः मुपितम् । तदुघानमठवासिनं केवलीज्ञानमिपुगं भगवन्दं ज्ञानराशि प्रष्टुं गभिष्यामि ।
  7. जीवत रे चौरका जीवत ! शुभपरिणामो भमतु युप्माकमेप व्यापारः । न स्वलु एपा