पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
हृाल्यचूडामणिः प्रहसनम्


 सूत्र०--( सद्दर्यम्) आः! सन्यगनुगृहीतोऽस्मि । अयमेव देवो रूपकनिरूपणानैपुणैकपात्रम् । ( साश्चर्यमाधूय शिरः )

गेहेपु प्रसभं सदैव विदुपां सापत्न्यवैरग्रहा-
 द्दासीकर्तुमनारतं वितरणक्रीडाभिरब्घेः सुताम् ।
एप क्ष्रीपरमर्द्दिदेवन्नृपतिर्निस्सीमविद्यानिधि-
 र्नूनं वागधिदेवता भगवती पुम्भावमृभ्यागता ॥४ ॥

 मार्प ! तद्गच्छ सज्जीक्रियन्तां कुशीलवाः ॥ पूर्णोः सम्प्रति मे मनोरथाः । यतः-----

परिपदियमुदारज्ञानसौजन्यघन्या
 रसपरचशवाणीचत्सलो वत्सराजः ।
अयमपि नटचर्गो नाट्यमुद्रापटिप्ठः
 फलति सुकृतराशिः प्राक्त्तनः कोऽप्ययं मे ॥ ५ ॥

( नेपथ्ये गीयते )

पत्तुं णिअसंपर्त्ति परिमुसिअं विसमतिमिरचोरेण ।
एप्ता अंवरलच्छी भअवन्तं सूरमणुसरदि[१] ॥ ६ ॥

 सूत्र०-( श्चुत्वा सहर्षम्) मार्प ! सन्चा एव कुशीलवाः, यदियं कपटकेलिकुट्टन्याः प्रावेशिको घ्रुवा गीयते । तदेह्यावामनन्तरकरणीोयं सम्पादयावः । ( इति निप्कान्तौ )

( प्रस्तावना )

( तनः प्रविशति सुप्तोस्यिता कपटकेलि )

 कपटकेलिः--( विभाव्य ) अहो पच्चूहो संवुत्तो । संचरिदा दाव गावक्खजालन्तरं पुरापगसीधुघारासोअरा सृरस्स बालकरा । कघै मह मइरापाणभरालसाए एक्कणिद्दापय्येव रअणो वोलीणा । ( स्मृतिमभिनीय सहर्पोत्कण्ठम्) अए पओससमअमइराए महुरत्तणं । ता संपइज्जेव तं आणइस्सं । ण हु अमिहीदमुव्वरदि रमणीयं वत्यु[२]


  1. प्राप्रुं निजसम्पतिं परिमुपितं विपमतिमिरचोरेण । एपाऽन्वरलक्ष्मीर्भगवन्तं सूरमनुसरति ।
  2. अहो प्रत्यूपः संवृत्त. । सञ्चरिता तावद्रवाक्षजालान्तरे पुराणसीधुघारासोदरा सूर्यस्य यालकराः । कयं मम मदिरापानमरालसाया एकनिद्रापदे एप रजनी व्युत्क्रान्ता । अये प्रदोपसमयमदिराया मधुरत्वम् ! । तत्सम्प्रत्येव तामानेप्ये । न खलु अगृहीतमुद्वरति रमणीयं वस्तु ।