पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
वत्सराजप्रणीतरूपकसङ्ग्रहे


 मुनयः-(पुरोऽवलोम्य सहर्पम्) अहह! हर्थव्याकुलोऽसि । किन्न पश्यसि

निस्विलसृरपरिवारं रथारूढमायान्तं त्रिपुरान्तकम् ? ।

( ततः प्रविश ते यथानेिर्दिष्टो मद्देशः)

 महेशः-भगवन्सुरज्येष्ठ ! स्थापय रथम् । स्थीयतामिहैव क्कपि मुनिनारदसनाथे कैलासैकदेशे ।

(ब्रद्मा तथा करोतेि । नारदाद्याः सप्रश्रयमुपसृत्य प्रणमन्ति )

 महेशः-अयि देवाः ! सर्वे रधाद्वतीर्य यथापथमुपविशत । उपविशन्तु चात्रभवन्तो मुनयः ।

( सर्वे तया कुर्वन्ति क्ष्त्रययः । प्तहर्पे महेशः प्तत्रीडमास्त्ते)

 नारदः--( सद्दर्पम्) अयि जगन्नाथ ! किं ते देवा उचितं पारितोधिकमिहाद्भुते कर्मणि कुर्वन्तु ?

उत्कृत्य मौलिकमलैर्नवचन्द्रचूड !
 त्वं पूज्यसे यदि किमप्युचित्तं तथा स्यात् ।
तुभ्यं तदप्यहह ! न स्वदते शिवाय
 त्रैलोक्यरक्षणापराय किमत्र कुर्मः ॥ २१ ॥

 महेशः--( सब्रीडस्मितम् ) अयि नारद !

वैकुण्ठः पद्मजन्मा त्रिदशपरिवृदः पायकः प्रेतनाथो
 रक्षो वारामधीशः पवनधनपतीो सूर्यचन्द्रौ कुमारः ।
धर्मः शेपाद्रिराजायहमपि तरलः पोडशः कौतुकार्थी
 मामेवैकं किमित्थं त्रिपुरवघविधौ क्ष्लाघसे नारद ! त्वम् ॥२२॥

 इन्द्रः-( सप्रश्रयम्)

व्याप्रियन्ते त्वया स्वैरं निजा अवयवाः सुराः ।
त्वमेकः पूरुपः स्तुत्यः पृथग्गणनयात्र किम् ॥ २३ ॥

 महेशः--( स्वगतम् ) अये सङ्कोचयति मामियं व्रीडा । तद्विसर्जयामि निर्जरान् । ( प्रकाशम् ) अयि भगवन्तो गीर्वाणाः ! स्थीयतां यथायथं यथासुस्वं, समादिशात च किमिदानीं करोमि ।

 इन्द्रः-( सप्रक्ष्रयम )