पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
त्रेिपुरदाद्दो डिमः


कष्टं कष्टं विनष्टैः कयमिव समरे दानवैजींवितव्यं
तत्पूर्वोऽयं प्रविष्टः प्रसभमपचयः सर्वतापस्य सैन्ये ॥ २६ ॥

 विश०--( समर्थम् ) अयि कातराः! केयमाकुलता ! । नन्दति भृगुनन्दने क दानवानामपचयः ? । अपि दानवेश सर्यताप ! चिन्तय भार्गवं भगवन्तम् | अहमपि चिन्तयामि । ( उमौ चिन्तां नाटयतः)

(ततः प्रविशति भार्गवः )

 भार्गवः-(सगर्वम् )

अशोष्योऽद्दमपेयोऽहमहार्योऽहमनक्ष्चरः ।
मायामृते च दैत्यानां मृत्योरभिभवः कुतः ॥ २७ ॥

 तां प्रतिजीविता दानवाः क्षपयन्तु देववाहिनीं, रक्षणीयः परमयं मम भ्राता कुमारः । अहं हि भगवता भर्गेण पुत्रः परिकल्पितोऽस्मि ।

 नन्दी--(सखेदुम्) अये भार्गवः सम्प्राप्सः । अनेन हि देवदेवादेव भृतसंजीवनी विघा समासादिता । तदिदानीमायासैकफलो दनुजैः सह समरसंमद्दैः । न च मे महेशनिदेशमन्तरेण युज्यते समरादपावर्तयितुं कुमारः ।

(ततः प्रविशति नारदः )

 नारदः--(सहर्यम्) अहो जगत्प्रभोः शम्भोर्मयि परिहासो, यदहमयि कलिप्रिय ! यारय कुमारसर्वतापयोः समरसम्मर्द्दमिति विहस्य प्रेपितोऽस्मि । ममापि न तादृगिदानां कलहावलोकनकुतूहलित्वम् । यदहं लोहपुरसमरसम्मर्दसंदर्शनेनार्द्धतृप्तो राजतपुरकदनावलोकनेन सुतरां सृतृसः संवृत्तः । अहह ! किमुच्यते लोहपुरप्लोषणेन । पवनपावकयोः शौर्य हिमांशोर्हिमवतक्ष्च नीहारभारेण राजतपुरपूरणम् । उभयत्रापि निर्गत्यरासुरसार्थवन्घने पाशपाणेर्लघुहस्तता । तावतामपि जीविनापहरणे किं चर्णयामि समरसामर्थ्यम् । तदिदाण्नीं त्वरितमपवर्तयामि समरत्तः कार्त्तिकेयम् । ( पुरोऽवलोक्य सहर्याश्चर्यम्) कथमयं कार्त्तिकेयो विथ्णुपदमभिवर्पति शरासारम् । अहह--

नायं मुखेनैव पितुर्महेशा-
 त्परान्क्रमेणाप्यधिकः पडास्यः !
यः पृज्यते विस्मृतशम्भुशौर्यै-
 र्मन्दारदामप्रकरेण सिद्धैः ॥ २८ ॥