पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
वत्सराजप्रणीतरूपकसङ्ग्रहे


त्वद्विग्रहग्रहिलता न भविप्यतीयं
 बाणैर्ममाशु भवितासि परासुरेव ॥ २४ ॥

(इति बाणवर्पे नाटयति )

 सर्व०-(प्तावज्ञं विहस्य) अयि विशाख!सुखयति मां कुतूहलिनं तव यालस्य धाष्टर्यं, तन्नाहं त्वयि धनुः सज्जं करिप्ये । खेलतु भवान्यथाकामं मम सैन्ये ।

 नन्दी-( अपवार्य ) कुमार ! विरिञ्चिवरदानेन केवला अमरा एव त्रिपुरासुरास्तदलमनेन सार्द्ध मुधा युद्धायासेन । बलमेवास्य विदलय वाणवर्पैः ।

( कुमारः तथा करोति )

 नन्दी-( सहर्पे सोल्लासम्) विजयतां कुमारः । इतस्त्वया वाणगणैर्वेतालैक्ष्च विदलिता एव दानवाः ।

 कुमारः-अपि शिलादसूनो ! कथं य एव दुानवा निहतास्त एव प्रतिजीविता उदायुघाः समायान्ति ? । तत्किमेतत् ? ।

 विश०-ंरे रे दैत्यवीराः ! समरोपरतान्वीरानमृतकुण्डे मज्जयत यया प्रत्युज्जीविताः समधिकयलं युध्यन्ते ।

(नेपथ्ये)

 क्रियत एवैतत् । किन्न पशयत्यमात्यस्तथैव वलमक्षयम् ।

 कुमारः---( सोल्लाप्तम्) अयि सर्वताप !

सततममृतकुण्डं यर्द्धतां वर्द्धतां ते
 समरनिहतवीरा येन जीवन्ति भूयः ।
विरतमरणशङ्कैस्त्वद्भटैर्युध्यमानै -
 र्भवति मम यतोऽयं युद्धकामः कृतार्थः ॥ २५ ॥

 नन्दी- ( अपवार्य ) अयि कुमार! आग्रेनेयबाणलृनैः स्वर्णप्राकारखण्डैः पूरयामृतकुण्डम् । नान्यथा क्षीयन्ते दानवाक्षोहिण्यः ।

 ( कुमारः तथा करंति )

(नेपथ्ये )

स्वर्णप्राकाररखण्डैः शिस्त्रिविशिरवशिखाखण्ङयमानैः सुतसैः

पूर्ण पीयूपकुण्डं छमिति मुखरितैः पीतपीयूपपूरैः ।


(नेपथ्ये )