पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
वत्सराजप्रणीतरूपकसङ्ग्रहे


आकाशकोटिभघिरोहति दैत्यनाथः
 पाथोधिमुत्थित इवौर्वशिखी विशोप्य ॥ १० ॥

( पुनर्नेपध्ये )

क्रोधाध्मातदिनाधिनाथकिरणैः स्फारीकृताभिर्वला-
 देतल्लोहपुरं तथा हुतभुजो ज्वलभिरुत्ताप्यते ।
पौराणां ज्वलतां पथा चटूचटाकोहलोन्मिश्रितो
 दुर्गन्धोऽयमुदञ्चति क्ष्रुतिपथघ्राणेन्द्रियद्रोहकृत् ॥ ११ ॥

 सर्व ( क्ष्रुत्वा प्तत्र्कोधम् ) अये । लब्धाबकाशाः खेचरा इमे प्रगल्भन्ते । ( प्तावज्ञं विहस्य ) अयि मूखीः । क एप विपादावसरे प्रहर्पः ।


तपनदहनदाहैः रवादिराङ्गाररूपं
 पुरमिदमभवघन्मृत्युशङ्काविमुक्त्तम् ।
इदमभिमतमासीघुद्धखेदं विनैव
 ज्वलयतु तदिदानीं स्पर्शमात्रेण शत्रून् ॥ १२ ॥

 विश०-(सहर्पम्) अयि दानवनाथ ! दिष्टया वर्द्धसे । विभावय तावदूर्ध्वम् ।

दधत्कृप्णां छायां स्खवलदरुणकान्तिव्यतिकरं
 स्फुरद्भिक्ष्छाङ्कारैर्मुग्वरितककुप्चक्रमुरुभिः ।
लसद्धूमस्तोमैर्जनितयमुनासङ्गसुभगै -
 र्वियद्रङ्गापूरे पुरमिदमहो ! मज्वतितराम् ॥ १३ ॥

 तदस्य प्रशान्त एव दाहुपरिभव : । दीर्यायुपोऽमी दानवाः संवृत्ताः ।

 सर्व० (सहर्पम्) अहो ! भ्रातुः सूर्यतापस्य शौर्ये यदिमां दाहविपदं घिपह्य मन्दाकिनीजलावगाहेन लोहमयं नगरमनपायतां नीतम् । तदिदानीं चन्द्रतापायशङ्का परं मां वाधते ।

( नेपय्ये )

यस्मिन्नासीत्प्रकम्पः कुसुमशरकृतो यत्र मुग्धाङ्गनाना-
 मङ्गे संकोचभङ्गिः सुरतपरिकरे यत्र सीत्कारशञ्दः ।
तौपारं वर्षमुग्रं किरति हिमकरे शैलराजे च रोपा-
 त्तस्मिस्तास्ताः सचेष्टाः कथमहह! पुरे चान्द्रतापेऽप्यमवन् ॥१४॥


-