पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
वत्सराज्ञप्रणीतरूपकसङ्गहे

 सर्वतापः'-( सहर्पे विहस्य ) क्रोधनः स्फुटाक्षरः । किं क्रियते ?'

( स्फुटाक्षरः प्रणम्योपविशति )

 सर्वतापः-(सोत्कण्ठम्)आर्य विशदाशय ! अप्यनुष्ठितं तदार्येण ।

विश०--माहेन्द्री त्वगनेकलोचनपदैः कीर्णा पताका कृता
 पाशेनाम्बुपतेर्द्दढं निगडिता कार्तान्तदण्डाग्रतः ।
कौमारस्य शिग्वण्डिनः कृतरुचिर्यर्हेण गुप्तात्मना
 न्यस्ता कल्पमहीरहे तव यशास्तोत्रं मया कुर्वता ॥५॥

 प्रस्तावितश्च तत इतो दृश्यविपुलबलजलधिकोलाहलो मायामयः। ततस्तैस्तत्रस्थितैर्देवौपरीतनिर्मितमायावृत्तान्तप्रसृतितः सुज्ञैर्महानुपहासः कृतः । शम्भुना च कृतसंरम्भेण त्वदीयनगरोद्योगाय नियुक्तः क्रौञ्चदारणः ।

 सर्व०--(सक्रोधम् ) अयि विशदाशय ! कुलाचार इति कारितेयं मया माया साक्षादेव पितामहादीनाम् ।

उत्कृत्य तानुन्मदलोकपाला-
 स्तस्कृत्तिभिः केतनवैजयन्तीः ।
निर्माय भूयो वलसंयुतोऽहं
 यास्यामि वज्रायुधराजधानीम् ॥ ६॥

 विश०-(स्वगतं सविपादम्) अहो ! दुर्पान्घता दानवाघपमस्य निगृढवैशसं च । अत एव नैनं भृगुनन्दनोऽपि प्रत्यवेक्षते ।

( नेपथ्ये सगर्वमुञ्चैःकारम्)

ज्वालामालाभिरग्रेर्लयसमयमरुत्प्रेरणोल्लासिताभि-
 र्भानोस्तैर्भानुसाथैः क्कथितमरुणितं पत्तनं लौहमेनत् ।
रे रे !गीर्वाणवीरा इपुघिशरशिरोबाणटङ्कैरयत्ना-
 त्सघो वन्धूकपुप्पावचयरचनया स्वण्डशः पाटयध्वम् ॥ ७ ॥

 सर्व०-( श्रुत्वा सत्र्कोधम्) आः कथमपं वराकः सूर्यः सूर्यतापपुरं पावकसहापः प्लोपति । तिष्ठ रे तिष्ठ ।