पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
त्रिपुरदाहो डिमः



 स्फुट०-णउणएदंअणुसरिस्सदि अलियगव्युत्तसिदो सव्वताओ[१]

 विश०-अयि स्फुटाक्षर ! दानवगुरुणाहमस्य साचिव्ये पौरोहित्ये च नियुक्कोऽस्मि तन्नेह मे समुचितमौदास्यम् । त्यमप्यस्य क्रमायातो हितः । तदास्तामपमानल्केशः । एहि यथा सम्भवमस्य हितमारभ्यते ।

(इत्युमौ परिक्रामतः)

 स्फुटा०--(शरोऽवलोक्य ) परवसोम्द्दि अय्यस्स।विहावेदु अय्यो एसदाणवणाहो गोञ्उरपरिसरे हत्यिपीदृ समास्ल्ढो चिट्ठदि । एसावि दाणयवीरवाहिणी सुग्गहणा सव्यपाआरपरिसरे समन्तदो समन्तदो विहावीअदि [२]

 विश०-~-(पुरोऽवलोक्य सावज्ञ्ं विंहत्य ) अपि स्फुटाक्षर ।

स्फुरदुरुघनुर्वल्लिश्यामं कठोरशरोत्करं
 वियमसमरफीडासिंहीविजृम्भितभीषणम् ।
दितिसुलभुजारण्यं तावच्चकास्तु निरत्ययं
 हरहुतमुजाक्रोधज्वाला न घावदिहापतेत् ॥ ४ ॥

 स्फुटा०-अय्य विसदासय!पञ्चासन्नो दाणवणाहो|उअसप्पीअटु प्तदाव[३]

( ततः प्रविशति यथा निर्द्दिष्टः सर्वतापः )

 सर्वतापः-कथमायात एव विशदाशयः ? । आर्य ! अभिवादयेऽऽव्रभवन्तम् ।

 विश०-विरतविग्रहः परमानन्दभाजनं भूयाद्दानवेश्चरः ।

 सर्व०-आसनमलङ्करोतु भवान् ।

 विश०---( परिरनीपनीतप्राप्तनमुदिश्य स्वगतं प्तानुतापम् ) आः ! केयं मदीयमुरवमुखराहुरुदाहृतिः कालोरगी विनिर्मता । भवत्यविदितैय यातु कुतोऽपीप म् । ( प्रकाशम्) अवि दानवेश ! स्फुटाक्षरोऽयं स्फुटाक्षरः । परमहितो दानवेशस्प प्रसादमेवार्हति ।


  1. न पुनः एतदनुसरिष्ट्यति अलीकगवोंमासितः सर्वतापः ।
  2. परवशोऽस्मि आर्वध्य । विभावयतु आर्यः एप दानवनायः गोपुरपरिसरे इतिपीठसमारुद्धः तिष्टति ! एप्पापि दानववीरवाहिनी सुप्रहणा सर्वप्राकारपरिसरे समन्ततो विभाव्यते ।
  3. आर्य विशदाशय ! प्रत्यासन्नो दानवतायः । द्धपप्तर्प्यतां त्तावत् ।