पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
वत्सराजप्रणीतरूपकसग्रहे


 विश°-( सप्तेदं निःश्वस्य ) अपि स्फुटाक्षर ! परवानस्मि गुरोर्भगवतो भूगुगन्दनस्य । किं करोमि ? । नाहमन्यथैवंविधं कुलविरुद्धं विद्याविरुद्धं नामविरुद्धं च मायामयं पुण्यमपुपयं कर्म कुर्याम् ।

 स्फुटा०-( सप्तम्भ्रमम्.) किं उण एञ्चहिदं अययेणा ववसिदं येण एवं अणुतप्पदि अय्यो[१]

 विश०-अयि स्फुटाक्षर ! एवमन्यथार्थितोऽस्मि सर्वतापनेन । पथा किल भगवन्यिशादाशय ! दुराधयों मद्धग्यणां भर्गगोविन्दविरिश्चिसमधिष्टिता पौरन्दरी पुरी । तत्तत्र भवता पत्किमपि मापेन्द्रजालमासूत्र्यतां येन ते त्रिदशानां समूलनाशमाशङ्कय निराश्यः स्वयमेव तां परिहरन्ति ।

 स्फुटा०-:तदा किं कअं अय्येणं[२] ? ।

 विश०-कृतमपि विपरीतफलनेव तेपु तादृशेपु मायेन्द्रजालादिकम्

 स्फुटा०-(समयम्) भअवंत । ताणं कए किंपि कीरदु अवरं सन्तिकम्मादिअं[३]

 विश०-(सोद्वेगम्) अपि स्फुटाक्षर ! किमलीककर्मल्केशेन ।

उपद्रवाः क्षुद्रस्सुरासुराणां
 शक्यन्त एव प्रतिकर्त्तुमन्ये ।
कुद्धेऽन्धकध्वंसिनि शूलपाणौ
 कः प्रक्रमः शान्तिकपौष्टिकानाम् ॥ २ ॥

 जानामि चैकं शान्तिकम् ।

व्यसनज्वलनेऽमुष्मिन्नविनयपवनप्रसारणोत्फुल्ले ।
 हरच्यरणयुगलसेवा सुरसिन्धुः सापरं शरणम् ॥ ३ ॥


नियेय निवर्तिता सर्वेऽपि देवाः कृतान्तभावमुपगताः कुद्धा युष्माकं पुराण्यभिद्रवन्ति । तत्कियतां प्रतिविधानम् ! ततः प्रभुणा सर्वतापनेन गर्णोष्मविलीनहिताहितज्ञानेन साधिक्षेपमवइस्तितोऽस्मि । तदुद्विग्नो यामि निजमवनम् । आर्यमपि उद्विममिव प्रेक्षे । तत्किंकंन्विदम् ? ।


  1. किं पुनः एतादृशमत्याहितमार्येण व्यवसितं, येन एवं अनुतप्यते आर्यः ।
  2. तदा किं कृतमार्येण ।
  3. भगवन् तेपां कृते किमपि करोतु अपरं शान्विक्रमांदिकम् ।