पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। तृतीयो७ङ्क •

  • प्रवेशक: * .

। ततः प्रविशति कुशानादाय यज्ञमानशिष्यः । शिष्यः ॥ [विचिन्त्य सविस्मयं] श्रो महाप्रभावो राजा दुष्मत्त येन प्रवृत्तमात्र एवात्र भवति निरुपश्वानि नः कार्याणि समवृत्तानि '.' का कथा बाणासन्धाने ज्याशब्देनेव दूरतः । कृङ्गारेणीव धनुषः स हि विान् व्यपोछति ॥ यावदिमान् वेदीसंस्तरणार्थ दर्भीन् ऋविग्भ्य उपरामि [परिक्रम्य वि लोक्य चाकाशे लक्ष बधा] प्रियम्वदे कस्येदमुशीरानुलेपनं मृणालवति च नलिनीदलानि नीयते[श्राकार्य]किं ब्रवीषि श्रातपल्लंघनाढल्नवदसु स्यशरीरा शकुन्तला तस्याः शरीरनिर्वापनायेति ।प्रियम्वंदे यन्नाडुप चर्यतां सा हि कुलपतद्वितीयमुचूसितं । श्रहमपि वेतानं शान्युदक मस्या गौतमीरुस्ते सर्जयिष्यामि [इति निष्क्रान्तः] । ततः प्रविशति मट्नावस्थो राजा। राज्ञा । [सचिन्तं निद्यस्य] जाने तपसो वीर्य सा बाला परवतीति मे विदितं न व निम्रादिव सलिलं निवर्त्तते मे ततो द्यं । भगवन् मन्मथ, कुतस्ते कुसुमायुधस्य सतस्तदयमेतत् स्मृवा] चां ज्ञातं Digitized by