पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला। द्वितीयोऽङ्क - निवृत्य तपस्विकार्यव्यग्रतामस्माकमावेश्य तत्रभवतीनां पुत्रकार्यमनुष्ठा तुमर्हति विदूषकः ॥ (१) भी मा रकवसभीरत्रं में अवगच्छ् । राज्ञा ॥ [स्मितं कृत्वा] भी महाब्राह्मणा कथमिदं वयि संभाव्यते विदूषकः ॥ (२) तेणा हि वधा राम्राणुळेोणा गन्तव्वं तधा गतु राज्ञा । ननु तपोवनावरोधः परिहरणीयः इति सव्वानेवानुया विदूषकः ॥ [सगव्व] (३) हीही जुम्ररात्रोम्हि संवुत्ती राज्ञा॥[श्रात्मगतं] चपलोऽयं वुशुः कदाचिदिमामस्मत्प्रार्थनामतः पुरिकाभ्यो निवेदयेत् भववेवं तावद्वक्ष्यामि [विदूषकं हस्ते गृहीत्वाप्रका शं] सखे माधव्य ऋषिगौरवादाश्रमपदं गच्छामि न खलु सत्यमेव ताप सकन्यकायां अनुरागो मे । पश्य वा वयं वा परोक्षमन्मथो मृगशावेः सरु वर्दितो जनः । परिहासविकत्यितं सखे परमार्थन न गृह्यतां वच ॥ विदूषकः ॥ (8) वझेदं । (१) भी मा रक्षोभिरं मामवगच्छ् । (२) तेन हि यथा राज्ञानुझेोन गत्तव्यं तथा गतुमिच्छामि । (३) हीही युवरातोस्मि संवृत्तः । (४) श्व Dottedby Google