पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ - शकुन्तला । द्वितीयोऽङ्क विद्वषकः ॥ () एड एड भवं । [उभी परिक्रम्योपविष्टौ] राज्ञा। सखेमाधव्य धनवाप्तचक्षुःफलोसियेन द्रष्टव्यानांपरं न दृष्टं। राज्ञा ॥ सर्वः खतु कान्तमात्मानं पश्यति श्रहन्तु तामेवाश्रमल लामभूतां शकुन्तलामधिकृत्य ब्रवीमि । विद्वषकः॥ [स्वंगतं] (३) भीडु एा सें घवसरं वट्राइस्तै [प्रकाशं] भी ज्ञइ सा ताबसकाम्रा घणब्भत्थणीया तदा किं तार दिष्ट्रयार राज्ञा ॥ मूर्ख निराकृतनिमेषाभिर्चेत्रपंक्तिभिरुन्मुखः । नवामिन्दुकलां लोकः केन भावेन पश्यति । न च परिहार्ये वस्तुनि दुष्मतस्य मनः प्रवर्तते । विदूषकः ॥ (४) ता कधेहि । राजा ॥ ललिताप्सरोभवं किलः मुनेरपत्यं तडुलिताथिगतं अर्कस्योपरिशिथिलं च्युतमिव नवमालिककुसुमं । • विदूषकः ॥ [विकृस्य] (५) ब्रधा कस्स बि पिण्डावलुरेकिं उब्वे ' . तदा किंतया दृष्टया। (४)तावत्कथय।(५) यथा कस्यायिपिठखर्जुररुचि Dote1,Google